________________ श्रीभगवत्यङ्गं | श्रीअभय वृत्तियुतम् भाग-२ // 803 // जुद्धसज्जाणं अट्ठसयं रहाणं पुरओ अहाणुपुव्वीए संपट्ठियं, तयाणंतरं चणं असि-सत्ति-कोंततोमर सूल-लउड-भिंडिमाल- धणुबाणसज्ज ९शतके पायत्ताणीयं पुरओ अहाणुपुल्वीए संपट्ठियं, तयाणंतरंचणं बहवे राईसर-तलवर-कोडुंबिय-माडंबिय-इब्भ-सेट्ठि-सेणावइ-सत्थवाह उद्देशकः 33 ब्राह्मणकुण्डपभिइओ अप्पेगइया हयगया अप्पेगइया गयगया अप्पेगइया रहगया पुरओ अहाणुपुव्वीए संपट्ठिय त्ति तत्र च वरमल्लिहाणाणं ति वरं ग्रामाधिकारः। सूत्रम् 385 माल्याधानं पुष्पबन्धनस्थानं शिरःकेशकलापोयेषां ते वरमाल्याधानास्तेषाम्, इकारः प्राकृतप्रभवोवालिहाण मित्यादाविवेति, जमाली निष्क्रमणअथवा वरमल्लिकावच्छुक्लत्वेन प्रवरविचकिलकुसुमवद् घ्राणं नासिका येषां ते तथा तेषाम्, क्वचित्त रमल्लिहायणाणं ति महोत्सवः। दृश्यते तत्र च तरो वेगो बलम्, तथा मल मल्ल धारणे ततश्च तरोमल्ली तरोधारको वेगादिधारको हायनः संवत्सरो वर्त्तते येषां ते अभिषेक रजोहरणातरोमल्लिहायना यौवनवन्त इत्यर्थः, अतस्तेषां वरतुरगाणामितियोगः, वरमल्लिभासणाणं ति क्वचिद्दश्यते, तत्र तु प्रधान ऽऽनयनाग्रमाल्यवतामत एव दीप्तिमतां चेत्यर्थः, चंचुच्चिय-ललिय-पुलिय-विक्कम-विलासिय गईणं ति चंचुच्चियं ति प्राकृतत्वेन चक्षुरितं केशदूरी करणस्नानकुटिलगमनम्, अथवा चक्षुः शुकचुचुस्तद्वद्वक्रतयोच्चितमुच्चताकरणं पदस्योत्पाटनं वा (शुक) पादस्येवेति चञ्चुच्चितम्, तच्च वस्त्र शिबिकादिललितम्, क्रीडितं पुलितंच गतिविशेषः प्रसिद्ध एव, विक्रमश्च विशिष्टंक्रमणं क्षेत्रलङ्घनमितिद्वंद्वस्तदेतत्प्रधाना विलासिता ऋद्धिसहविशेषेणोल्लासिता गतिर्यस्ते तथा तेषाम्, क्वचिदिदं विशेषणमेवं दृश्यते चंचुच्चिय-ललिय-पुलिय-चल-चवल-चंचलगईणं ति गमनं शिष्यदानतत्र च चञ्चरितललितपुलितरूपा चलानामस्थिराणां सतांचञ्चलेभ्यः सकाशाच्चञ्चलाऽतीवचटुला गतिर्येषां ते तथा तेषाम्, लोचदीक्षादि। हरिमेल-मउल-मल्लियच्छाणं ति हरिमेलको वनस्पतिविशेषस्तस्य मुकुलं कुडालं मल्लिका च विचकिलस्तद्वदक्षिणी येषाम्, शुक्लाक्षाणामित्यर्थः,थासगअमिलाण-चामर-गंड-परिमंडिय-करीणं तिस्थासका दर्पणाकारा अश्वालङ्कारविशेषास्तैरम्लान-8 चामरैर्गण्डैश्चामलिनचामरदण्डैःपरिमण्डिता कटिर्येषांते तथा तेषाम्, क्वचित्पुनरेवमिदं विशेषणमेवं दृश्यते मुहभंडग-ओचूलग // 803 //