SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-२ // 802 // सपाउयाजुगसमाउत्तं स्वकीयपादुकायुगसमायुक्तम्, बहुकिंकर-कम्मगर-पुरिस-पायत्तपरिक्खित्तं बहवो ये किङ्कराः प्रतिकर्म प्रभोः पृच्छाकारिणः कर्मकराश्च तदन्यथाविधास्ते च ते पुरुषाश्चेति समासः, पादातं च पत्तिसमूहः बहुकिङ्करादिभिः परिक्षिप्तं यत्तत्तथा, पुरओ अहाणुपुव्वीए संपट्ठियं, तयाणंतरं च णं बहवे लट्ठिग्गाहा कुंतग्गाहा चामरग्गाहा पासग्गाहा चावग्गाहा पोत्थयग्गाहा फलगग्गाहा पीढयग्गाहा वीणग्गाहा कूवयग्गाहा कुतपः तैलादिभाजनविशेषः, हडप्पग्गाहा हडप्पो द्रम्मादिभाजन ताम्बूलार्थ पूगफलादिभाजनं वा पुरओ अहाणुपुव्वीए संपट्ठिया, तयाणंतरं च णं बहवे दंडिणो मुंडिणो सिहंडिणो शिखाधारिणः, जटिणो जटाधराः, पिच्छिणो मयूरादिपिच्छवाहिनः, हासकरा ये हसन्ति, डमरकरा विड्वरकारिणः, दवकराः परिहासकारिणः, चाटुकराः प्रियवादिनः, कंदप्पिया कामप्रधानकेलिकारिणः, कुकुइया भाण्डाः भाण्डप्राया वा, वायंता गायंता य नचंता य हासंता य भासंता य सासिंता य शिक्षयन्तः, साविता येदं चेदं भविष्यतीत्येवं भूतवचांसि श्रावयन्तः, रक्खता य, अन्यायं रक्षन्तः, आलोकं च करेमाणे त्यादि तु लिखितमेवास्तीति, एतच्च वाचनान्तरे प्रायः साक्षादृश्यत एव, तथेदमपरं तत्रैवाधिकं तयाणंतरं च णं जच्चाणं वरमल्लिहाणाणं चंचुच्चिय-ललिय-पुलय-विक्कम-विलासियगईणं हरिमेला-मउल- मल्लियच्छाणं थासगअमिलाण-चमर-गंड-परिमंडिय-कडीणं अट्ठसयं वरतुरगाणं पुरओ अहाणुपुव्वीए संपट्ठियं, तयाणंतरं च णं ईसिं दंताणं ईसिं मत्ताणं ईसिं-उन्नय-विसाल-धवल-दंताणं-कंचण-कोसीपविठ्ठ-दंतोवसोहियाणं अट्ठसयं गयकलहाणं पुरओ अहाणुपुव्वीए संपट्ठियं, तयाणंतरं च णं सच्छत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सखिखिणी-हेमजाल-पेरंत-परिक्खित्ताणं सनन्दिघोसाणं हेमवय-वित्ततिणिस-कणग-निजुतदारुगाणंसुसंविद्धचक्कमंडलधुराणं कालायस-सुकय-नेमि-जंतकम्माणं आइन्न-वरतुरग- सुसंपउत्ताणं कुसलनर-च्छेय-सारहि-सुसंपग्गहियाणं सरसय-बत्तीस-तोणपरिमंडियाणं सकंकड-वडेंसगाणं सचावसरपहरणा- वरण-भरिय ९शतके उद्देशक: 33 ब्राह्मणकुण्डग्रामाधिकारः। सूत्रम् 385 जमालीनिष्क्रमणमहोत्सवः। अभिषेकरजोहरणा नयनाग्रकेशदूरीकरणस्नानवस्त्रशिबिकादिऋद्धिसहगमनं शिष्यदानलोचदीक्षादि। // 802 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy