SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-२ // 797 // कासवगं ति नापितम्, सिरिघराओ त्ति भाण्डागारात्, अग्गकेसे त्ति, अग्रभूताः केशा अग्रकेशास्तान्, हंसलक्खणेणं शुक्लेन ९शतके हंसचिह्नन वा पडसाडएणं ति पटरूपः शाटकः पटशाटकः,शाटको हि शटनकारकोऽप्युच्यत इति तद्वद्यवच्छेदार्थं पटग्रहणम्, उद्देशक: 33 ब्राह्मणकुण्डअथवा शाटको वस्त्रमानं स च पृथुल: पटोऽभिधीयत इति पटशाटकः, अग्गेहिं त्ति, अग्यैः प्रधानैः, एतदेव व्याचष्टे वरेहि ग्रामाधिकारः। सूत्रम् 385 ति, हार-वारिधार-सिंदुवार-च्छिन्नमुत्तावलिप्पगासाईति, इह सिंदुवार त्ति वृक्षविशेषो निर्गुण्डीति केचित्तत्कुसुमानि सिन्दुवाराणि जमालीतानिच शुक्लानीति, एसणं ति एतत्, अग्रकेशवस्तु, अथवैतद्दर्शनमिति योगोणमित्यलङ्कारे, तिहीसु यत्तिमदनत्रयोदश्यादि निष्क्रमण महोत्सवः। तिथिषु, पव्वणीसु यत्ति पर्वणीषु च कार्त्तिक्यादिषु, उस्सवेसु य त्ति प्रियसङ्गमादिमहेषु, जन्नेसु यत्ति नागादिपूजासु, छणेसु / अभिषेक रजोहरणायत्ति, इन्द्रोत्सवादिलक्षणेषु, अपच्छिमे त्ति, अकारस्यामङ्गलपरिहारार्थत्वात् पश्चिमंदर्शनं भविष्यत्येतत् केशदर्शनमपनीत ऽऽनयनाग्रकेशावस्थस्य जमालिकुमारस्य यदर्शनं सर्वदर्शनपाश्चात्यं तद्भविष्यतीति भावः, अथवान पश्चिमं पौनः पुन्येन जमालिकुमारस्य केशदूरी करणस्नानदर्शनमेतद्दर्शने भविष्यतीत्यर्थः, 25 दोच्चंपित्ति द्वितीयं वारम्, उत्तरावक्कमणं ति, उत्तरस्यां दिश्यपक्रमणमवतरणं यस्मात्तदुत्तराप-8 वस्त्र | शिबिकादिक्रमणमुत्तराभिमुखं पूर्वं तु पूर्वाभिमुखमासीदिति, सीयापीयएहिं तिरूप्यमयैः सुवर्णमयैश्चेत्यर्थः पम्हलसुकुमालाए ति पक्ष्मवत्या ऋद्धिसहसुकुमालयाचेत्यर्थः, गंधकासाइए त्तिगन्धप्रधानया कषायरक्तया शाटिकयेत्यर्थः, नासानीसासे त्यादिनासानिःश्वासवातवाह्य गमन शिष्यदानमतिलघुत्वाच्चक्षुहर लोचनानन्ददायकत्वात्, चक्षूरोधकंवा घनत्वात्, वन्नफरिसजुत्तं ति प्रधानवर्णस्पर्शमित्यर्थः, हयलालायाः लोचदीक्षादि। सकाशात्, पेलवं मृदु, अतिरेकेणातिशयेन यत्तत्तथा कनकेन खचितं मण्डितमन्तयोरञ्चलयोः कर्म वानलक्षणं यत्तत्तथा, हारं ति, अष्टादशसरिकं पिणद्धंति पिनह्यतः पितराविति शेषः, अद्धहारं ति नवसरिकम्, एवं जहा सूरियाभस्स (राजप्र०प० 1021) अलंकारो तहेव त्ति, स चैवम्, एगावलिं पिणद्धंति एवं मुत्तावलिं कणगावलिं रयणावलिं अंगयाइं केऊराई कडागाई तुडियाई // 797 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy