SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभयवृत्तियुतम् भाग-२ // 796 // लाञ्छनोपेतैः पताकाभिश्च तदितराभिरतिपताकाभिश्च पताकोपरिवर्तिनीभिर्मण्डितं यत्तत्तथेत्यादि, महत्थं ति महाप्रयोजन महग्घं ति महामूल्यम्, महरिहं ति महार्ह महापूज्यं महतां वा योग्यम्, निक्खमणाभिसेयं ति निष्क्रमणाभिषेकसामग्रीम्, एवं जहा रायप्पसेणइज्जे (राजप्र०प० 100-1) त्ति, एवं चैतत्तत्र अट्ठसएणं सुवन्नमयाणं कलसाणं अट्ठ० रूप्पमयाणं कलसाणं अट्ठ० मणिमयाणं कलसाणं अट्ठ• सुवन्नरूप्पमयाणं कलसाणं अट्ठ. सुवन्नमणिमयाणं कलसाणं अट्ठ० रुप्पमणिमयाणं कलसाणं अट्ठ सुवन्नरुप्पमणिमयाणं कलसाणं अट्ठ. भोमेजाणं ति मृन्मयानां सव्विड्डीए त्ति सर्व्वर्या समस्तछत्रादिराजचिह्नरूपया, यावत्करणादिदंदृश्यं सव्वजुईए सर्वद्युत्याऽऽभरणादिसम्बन्धिन्या सर्वयुक्त्या वोचितेष्टवस्तुघटनालक्षणया,सव्वबलेणं सर्वसैन्येन,सव्वसमुदएणं पौरादिमीलनेन, सव्वायरेणं सर्वोचितकृत्यकरणरूपेण, सव्वविभूईए सर्वसम्पदा, सव्वविभूसाए समस्तशोभया, सव्वसंभमेणं प्रमोदकृतौत्सुक्येन, सव्वपुप्फगंधमल्लालंकारेणं सव्वतुडियसद्दसंनिनाएण सर्बतूर्यशब्दानां मीलने यः सङ्गतो निनादो महाघोषः / स तथा तेन, अल्पेष्वपि, ऋद्ध्यादिषु सर्वशब्दप्रवृत्तिदृष्टेत्यत आह महया इड्डीए, महया जुईए, महया बलेणं, महया समुदएणं, * महया वर-तुडिय-जमग-समग-प्पवाइएणं यमकसमकं युगपदित्यर्थः, संख-पणव-पडह-भेरिझल्लरि-खरमुहि-हुड्डक्क-मुरय-मुइंग- ऋद्धिसहदुंदुहि-निग्घोसनाइय त्ति पणवो भाण्डपटहः, भेरीमहती ढक्का महाकाहलावा, झल्लरी-अल्पोच्छ्रया महामुखा चविनद्धा, गमनं शिष्यदानखरमुखी काहला, मुरजो महामईलः, मृदङ्गो मईलः, दुन्दुभी ढक्काविशेष एव ततः शङ्खादीनां निर्घोषो महाप्रयत्नोत्पादितः लोचदीक्षादि। शब्दः, नादितं तु ध्वनिमात्रमेतद्यलक्षणो यो रवः स तथा तेन // 24 किं देमो त्ति किं दद्मो भवदभिमतेभ्यः किं पयच्छामो त्ति भवते एव, अथवा दद्मः सामान्यतः प्रयच्छामः प्रकर्षेणेति विशेषः, किणा व त्ति केन वा कुत्तियावणाओ त्ति कुत्रिकं स्वर्गमर्त्यपाताललक्षणं भूत्रयं तत्सम्भवि वस्त्वपि कुत्रिकं तत्सम्पादकोय आपणो हट्ठो देवाधिष्ठितत्वेनासौ कुत्रिकापणस्तस्मात्, ९शतके उद्देशक: 33 ब्राह्मणकुण्डग्रामाधिकारः। सूत्रम् 385 जमालीनिष्क्रमणमहोत्सवः। अभिषेकरजोहरणाऽऽनयनानकेशदूरीकरणस्नानवस्त्रशिबिकादि // 796 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy