________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 792 // आभरणालंकारेणं चउब्विहेणं अलंकारेणं अलंकारिए समाणे पडिपुन्नालंकारे सीहासणाओ अब्भुढेइ सीहासणाओ अब्भुढेत्ता सीयं अणुप्पदाहिणीकरेमाणे सीयं दुरूहइ रत्ता सीहासणवरंसि पुरत्थाभिमुहे सन्निसण्णे / तए णं तस्स जमालिस्स खत्ति० माया ण्हाया कय(बलिकम्मा) जाव सरीरा हंसलक्खणं पडसाडगंगहाय सीयं अणुप्पदाहिणीकरेमाणी सीयं दुरूहइसी०त्ता जमालिस्स ख० दाहिणे पासे भद्दासणवरंसि संनिसन्ना, तए णं तस्स जमालिस्स खत्ति० अम्मधाई ण्हाया जाव सरीरा रयहरणं च पडिग्गहं च गहाय सीयं अणुप्पदाहिणी करेमाणी सीयं दुरूहइ सी०त्ता जमालिस्स खत्ति० वामे पासे भद्दासणवरंसि संनिसन्ना / तएणं तस्स जमालिस्स खत्ति पिट्ठओ एगा वरतरुणी 0 सिंगारागारचारुवेसा संगयगय जाव रूवजोव्वणविलासकलिया सुंदरथण. हिमरययकुमुदकुंदेंदुप्पगासंसकोरेंटमल्लदामं धवलं आयवत्तंगहाय सलीलं उवरि धारे(उवधरे)माणी(ओ) 2 चिट्ठति, तएणं तस्स जमालिस्स उभओपासिंदुवे वरतरुणीओ सिंगारागारचारुजावकलियाओनाणामणि-कणग-रयण-विमल-महरिह-तवणिजुजल-विचित्तचित्तदंडाओ चिल्लियाओ संखक-कुंदें-दुदगरय-अमय-महिय-फेणपुन्नपुंज-संनिकासाओ धवलाओ चामराओ गहाय सलील वीय(ए)माणीओ 2 चटुंति तएणं तस्स जमालिस्सखत्ति उत्तरपुरच्छिमेणं एगा वरतरुणी सिंगारागारजाव कलिया सेत(तं)-र ययाम(य)-विमलसलिलपुण्णं-मत्तगय-महामुहा-किति समाणं भिंगारं गहाय चिट्ठइ / तए णं तस्स जमालिस्स खत्तियकुमारस्स दाहिणपुरच्छिमेणं एगा वरतरुणी सिंगारागारजाव कलिया चित्तकणगदंडं तालवेंटंगहाय चिट्ठति, तए णं तस्स जमालिस्स खत्ति. पिया को पुरिसे सद्दावेइ को० २त्ता एवं व०-खिप्पामेव भो देवाणु०! सरिसयं सरित्तयं सरिव्वयं सरिसलावन्नरूवजोव्वणगुणोववेयं एगाभरणं-वसण-गहिय-निजोयं कोडुंबिय वरतरुणसहस्सं सद्दावेह, तए णं ते को पुरिसा जाव पडिसुणेत्ता खिप्पामेव सरिसयंसरित्तयं जावसद्दावेंति, तएणं ते को पुरिसा जमालिस्सखत्ति पिउणा को पुरिसेहिं सद्दाविया ९शतके उद्देशक: 33 ब्राह्मणकुण्डग्रामाधिकारः। सूत्रम् 385 जमालीनिष्क्रमणमहोत्सवः। अभिषेकरजोहरणाऽऽनयनानकेशदूरीकरणस्नानवस्त्रशिबिकादिऋद्धिसहगमनं शिष्यदानलोचदीक्षादि। // 792 //