SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 789 // सूत्रम् 384 निरास्वादं वैषयिकसुखास्वादनापेक्षया, प्रवचनमिति, गंगे त्यादि, गङ्गा वा गङ्गेव महानदी प्रतिश्रोतसा गमनं प्रतिश्रोतोगमनं ९शतके तद्धावस्तत्ता तया, प्रतिश्रोतोगमनेन गङ्गेव दुस्तरं प्रवचनमिति भावः, एवं समुद्रोपमं प्रवचनमपि, तिक्खं कमियव्वं ति यदेतत् / / उद्देशक: 33 ब्राह्मणकुण्डप्रवचनं तत्तीक्ष्णं खड्गादि क्रमितव्यम्, यथा हि खड्गादि क्रमितुमशक्यमेवमशक्यं प्रवचनमनुपालयितुमितिभावः, गरुयं ग्रामाधिकारः। लंबेयव्वं ति, गरुकं महाशिलादिकं लम्बयितव्यमवलम्बनीयं रज्ज्वादिनिबद्धं हस्तादिना धरणीयं प्रवचनम्, गुरुकलम्बनमिव जमालेर्मातृदुष्करंतदिति भावः, असी त्यादि, असेर्धारा यस्मिन् व्रते आक्रमणीयतया तदसिधाराकं व्रतं नियमः चरितव्यमासेवितव्यम्, यदेतत् प्रवचनानुपालनं तद्बहुदुष्करमित्यर्थः / अथ कस्मादेतस्य दुष्करत्वम्?, अत्रोच्यते नो, इत्यादि, आधाकर्मिकमिति, परिभोगा ग्रहाशाश्वत। एतद्वाऽज्झोयरएइ वाऽध्यवपूरक इति वा, तल्लक्षणं चेदं स्वार्थं मूलाद्रहणे कृते साध्वाद्यर्थमधिकतरकणक्षेपणमिति, कतारभत्तेइ / कथनादिवत्ति कान्तारमारण्यं तत्र यद्भिक्षुकार्थं संस्क्रियते तत्कान्तारभक्तम्, एवमन्यान्यपि, भोत्तए व त्ति भोक्तुं पायए व त्ति पातुंवा नालं न समर्थः शीताद्यधिसोदुमिति योगः, इह च क्वचित्प्राकृतत्वेन द्वितीयार्थे प्रथमा दृश्या, 7 वाल त्ति व्यालान् श्वापदभुजगलक्षणान्, रोगायंके त्ति, इह रोगाः कुष्ठादयः, आतङ्का आशुघातिनः शूलादयः, 22 कीवाणं ति मन्दसंहनानां कायराणं ति चित्तावष्टम्भवर्जितानाम्, अत एव कापुरिसाणं ति, पूर्वोक्तमेवार्थमन्वयव्यतिरेकाभ्यां पुनराह दुरण्वि त्यादि, दुरनुचरंदुःखासेव्यं प्रवचनमिति प्रकृतम्, धीरस्स त्ति साहसिकस्य तस्यापि निश्चितस्य कर्त्तव्यमेवेदमितिकृतनिश्चयस्य, तस्यापि व्यवसितस्यो पायप्रवृत्तस्य, एत्थं ति प्रवचने लोके वा, दुष्करत्वं च ज्ञानोपदेशापेक्षयाऽपि स्यादत आह करणतया करणेन // 789 // संयमस्यानुष्ठानेनेत्यर्थः // 384 // 23 तए णं तस्स जमालिस्स खत्तियकुमारस्स पिया कोडुंबियपुरिसे सद्दावेइ रत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! परस्परसंवाद दीक्षाऽनु मत्यादि।
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy