SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-२ // 785 // ङ्गल्यादेः, पतनंबाह्वादेः खड्गच्छेदादिना, विध्वंसनं क्षयः, एत एवं धर्मा यस्य स तथा पुब्विं वित्ति विवक्षित-कालात्पूर्व ९शतके वा, पच्छा वित्ति विवक्षितकालात्पश्चाद्वा, अवस्सविप्पजहियव्वे त्ति, अवश्यं विप्रजहातव्यः त्याज्यः, से केस णं जाणइत्ति, उद्देशक: 33 ब्राह्मणकुण्डअथ कोऽसौ जानात्यस्माकम्, न कोऽपीत्यर्थः, के पुब्विं गमणयाए त्ति कः पूर्वं पित्रोः पुत्रस्य वाऽन्यतोगमनाय परलोक ग्रामाधिकारः। सूत्रम् 384 उत्सहते कः पश्चाद्मनाय तत्रैवोत्सहते, कः पूर्वं को वा पश्चाम्रियत इत्यर्थः॥ 15 पविसिट्ठरूवं ति प्रविशिष्टरूपम्, जमालेर्मातृलक्खणवंजणगुणोववेयं लक्षणम्, अस्थिष्वर्थः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु / गतौ यानं स्वरे चाज्ञा, सर्वं सत्त्वे प्रतिष्ठितम् // पितृनिवेदन हिरण्यादि१॥इत्यादि, व्यञ्जनं मषतिलकादिकं तयोर्यो गुणः प्रशस्तत्वं तेनोपपेतं सङ्गतं यत्तत्तथा, उत्तमबलवीरियसत्तजुत्तं, उत्तमैर्बल- परिभोगा | ग्रहाशाश्वतवीर्यसत्त्वैर्युक्तं यत्तत्तथा, तत्र बलंशारीरः प्राणोवीर्य मानसोऽवष्टम्भः सत्त्वं चित्तविशेष एव, यदाह सत्त्वमवैक्लव्यकरमध्यवसानकर कथनादिच, अथवोत्तमयोर्बलवीर्ययोर्यत्सत्त्वं सत्ता तेन युक्तं यत्तत्तथा ससोहग्गगुणसमूसियंति ससौभाग्यं गुणसमुच्छ्रितं चेत्यर्थः, अभिजाय परस्परमह-क्खमंति, अभिजातं कुलीनं महती क्षमा यत्र तत्तथा, ततः कर्मधारयः, अथवाऽभिजातानांमध्ये महत् पूज्यं क्षमंसमर्थ दीक्षाऽनुच यत्तत्तथा, निरुवहय-उदत्त-लट्ठ-पंचिंदिय-पडं ति निरुपहतान्यविद्यमानवाताधुपघातानि, उदात्तान्युत्तमवर्णादिगुणानि, अत एव लष्टानि मनोहराणि पश्चापीन्द्रियाणि पटूनि च स्वविषयग्रहणदक्षाणि यत्र तत्तथा, 16 विविह-वाहि-सय-संनिकेयं ति, इह संनिकेतं स्थानम्, अट्ठिय-कट्ठट्ठियं ति, अस्थिकान्येव काष्ठानि काठिन्यसाधात्तेभ्यो यदुत्थितं तत्तथा छिराण्हारुजालओणद्धसंपिणद्धं ति शिरानाड्यः, हारुत्तिस्नायवस्तासांयजालंसमूहस्तेनोपनद्धंसंपिनद्धमत्यर्थं वेष्टितंयत्तत्तथा, असुइसंकिलिट्ठ ति, अशुचिनाऽमेध्येन सङ्क्लिष्टं दुष्टं यत्तत्तथा, अणिट्ठविय-सव्व-कालसंठप्पयं ति, अनिष्ठापिताऽसमापिता, सर्वकालंसदा संस्थाप्यता तत्कृत्यकरणं यस्य स तथा, जरा-कुणिम-जज्जरघरं व जराकुणपश्च जीर्णताप्रधानशबो जर्जरगृहं च जीर्णगेहं। संवाद मत्यादि। पपासामगठ॥५॥
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy