SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 771 // नन्दजलेन, संवरियवलयबाहा संवृत्तौ हर्षातिरेकादतिस्थूरीभवन्तौ निषिद्धौ वलयैः कटकैः, बाहू भुजौ यस्याः सा तथा, कंचुयपरिखित्तिया कञ्चको वारबाणः, परिक्षिप्तोविस्तारितो हर्षातिरेकस्थूरीभूतशरीरतया यया सा तथा, धाराहयकयंबगंपिव समूसवियरोमकूवा मेघधाराऽभ्याहतकदम्बपुष्पमिव समुच्छ्रसितानि रोमाणि कूपेषु रोमरन्ध्रेषु यस्याः सा तथा, देहमाणी ति प्रेक्षमाणा, आभीक्ष्ण्ये चात्र द्विरुक्तिः॥ 5 भंते त्ति भदन्त! इत्येवमामन्त्रणवचसाऽऽमन्त्र्येत्यर्थः, गोयमाइ त्ति गौतम इति एवमामन्त्र्येत्यर्थोऽथवा गौतम इति नामोच्चारणम्, अहे ति, आमन्त्रणार्थो निपातः हे भो, इत्यादिवत्, अत्तए त्ति, आत्मजः पुत्रः, पुव्वपुत्तसिणेहाणुराएणं ति पूर्वः प्रथमगर्भाधानकालसम्भवो यः पुत्रस्नेहलक्षणोऽनुरागः स पूर्वपुत्रस्नेहानुरागस्तेन // 381 // महतिमहालियाए त्ति महती चासावतिमहती चेति महातिमहती तस्यै, आलप्रत्ययश्चेह प्राकृतप्रभवः, इसिपरिसाए त्ति पश्यन्तीति ऋषयः, ज्ञानिनस्तद्रूपापर्षत् परिवार ऋषिपर्षत्तस्यै, यावत्करणादिदं दृश्यं मुणिपरिसाए जइपरिसाए अणेगसयाए अणेगसयविंदपरिवाराए इत्यादि, तत्र मुनयो वाचंयमा यतयःस्तु धर्मक्रियासु प्रयतमानाः, अनेकानि शतानि यस्याः सा तथा तस्यै, अनेकशतप्रमाणानि वृन्दानि परिवारो यस्याः सा तथा तस्यै॥७ तए णं सा अज्जचंदणा अज्जे त्यादि, इह च देवानन्दाया भगवता प्रव्राजनकरणेऽपि यदार्यचन्दनया पुनस्तत्करणं तत्तत्रैवानवगतावगमकरणादिना विशेषाधानमित्यवगन्तव्यमिति। तमाणाए त्ति तदाज्ञयाआर्यचन्दनाऽऽज्ञया / 382 / / 8 तस्स णं माहणकुंडग्गामस्स नगरस्स पच्चत्थि(च्छि)मेणं एत्थ णं खत्तियकुंडग्गामे नामं नगरे होत्था वन्नओ, तत्थ णं खत्तियकुंडग्गामे नयरे जमालीनाम खत्तियकुमारे परिवसति अट्टे दित्ते जाव अपरिभूए उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमस्थ एहिं बत्तीसतिबद्धेहिं नाइएहिं णाणाविहवरतरुणीसपउत्तेहिं उवनच्चिजमाणे 2 उवगिज्जमाणे 2 उवलालिज्जमाणे उव०२ पाउस ९शतके उद्देशक: 33 ब्राह्मणकुण्डग्रामाधिकारः। सूत्रम् 383 ब्राह्मणकुण्डग्रामपश्चिमे क्षत्रियकुंडयामे | जमालि| कुमारः। प्रभोोग्राम | आगमनं पर्युपासना धर्मोपदेशप्रतिबोधादि। // 771 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy