SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 770 // ९शतके उद्देशकः 33 ब्राह्मणकुण्डग्रामाधिकारः। सूत्रम् 380-382 प्रभोरागमनऋषभदत्तदेवानंदाशुश्रूषा यस्याः सा तथा, वरचंदणवंदिया वरचन्दनं वन्दितं ललाटे निवेशितंयया सातथा, वराभरणभूसियंगी ति व्यक्तम्, कालागुरुधूवधूविये त्यपि व्यक्तम्, सिरीसमाणवेसा श्रीर्देवता तया समाननेपथ्या, इतः प्रकृतवाचनाऽनुश्रियते, खुज्जाहिं ति कुब्जिकाभिर्वक्रजङ्घाभिरित्यर्थः, चिलाइयाहिं ति चिलातदेशोत्पन्नाभिः, यावत्करणादिदं दृश्यम्, वामणियाहिं, ह्रस्वशरीराभिः, वडहियाहिं मडहकोष्ठाभिः, बब्बरियाहिं पओसियाहिं ईसिगणियाहिं वासगणियाहिं जोण्हियाहिं पल्हवियाहिं ल्हासियाहिं लउसियाहिं आरबीहिं दमिलाहिं सिंहलीहिं पुलिंदीहिं पक्कणीहिं बहलीहिं मुरुंडीहिं सबरीहिं पारसीहिं नाणादेसविदेसपरिपिडियाहिं (मूलसूत्रे क्रमव्यत्ययः क्वचित्पुस्तके पाठभेदश्च दृश्यते) नानादेशेभ्यो बहुविधजनपदेभ्यो विदेशेतद्देशापेक्षया देशान्तरे परिपिण्डिता यास्तास्तथा, सदेसनेवत्थगहियवेसाहिं स्वदेशनेपथ्यमिव गृहीतो वेषो यकाभिस्तास्तथा ताभिः, इंगियचिंतियपत्थियवियाणियाहिं, इङ्गितेन / | रोमाञ्चनयनादिचेष्टया चिन्तितं च परेण प्रार्थितं चाभिलषितं विजानन्ति यास्तास्तथा ताभिः, कुसलाहिं विणीयाहिं युक्ता इति | दूधधारागम्यते, चेडियाचक्कवाल-वरिसधर-थेरकंचुइज्ज-महत्तरय(ग) वंदपरिक्खित्ताचेटीचक्रवालेनार्थात्स्वदेशसम्भवेन वर्षधराणांवर्धितककरणेन नपुंसकीकृतानामन्तः पुरमहल्लकानाम्, थेरकंचुइज्जत्ति स्थविरकञ्चुकिनामन्तःपुरप्रयोजननिवेदकानां प्रतीहाराणां मोक्षादि। वा महत्तरकाणां चान्तःपुरकार्यचिन्तकानां वृन्देन परिक्षिप्ता या सा तथा, इदं च सर्व वाचनान्तरे साक्षादेवास्ति। सच्चित्ताणं दव्वाणं विउसरणयाए त्ति पुष्पताम्बूलादिद्रव्याणां व्युत्सर्जनया त्यागेनेत्यर्थः, अचित्ताणं दव्वाणं अविमोयणयाए त्ति वस्त्रादीनामत्यागेनेत्यर्थः, मणस्स एगत्तीभावकरणेणं, अनेकस्य सत एकतालक्षणभावकरणेन, ठिया चेव त्ति, ऊर्द्धस्थानस्थितैवानुपविष्टेत्यर्थः॥३८०॥ 4 आगयपण्हयत्ति, आयातप्रश्रवा पुत्रस्नेहादागतस्तनमुखस्तन्येत्यर्थः, पप्फुयलोयणा प्रप्लुतलोचना पुत्रदर्शनात् प्रवर्त्तिता प्रभा:समाधानधर्मकथनप्रव्रज्या // 770 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy