________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 769 // कर्मधारयोऽतस्ताभ्यां रजतमयघण्टसूत्ररज्जुकवरकाञ्चननस्ताप्रग्रहावगृहीतकाभ्याम्, नीलोत्पलैर्जलजविशेषैः कृतो विहितः, आमेल त्ति, आपीडःशेखरोययोस्तौ तथा ताभ्यां नीलोत्पलकृतापीडकाभ्यां पवरगोणजुवाणएहिं ति प्रवरगोयुवाभ्यां नानामणिरत्नानां सत्कं यद्घण्टिकाप्रधानं जालं जालकं तेन परिगतं परिक्षिप्तं यत्तत्तथा, सुजातं सुजातदारुमयं यधुगं यूपस्तत् सुजातयुगं तच्च यौत्क्ररज्जुकायुगं च, योत्क्राभिधानरज्जुकायुग्मं सुजातयुगयोत्क्ररज्जुकायुगे ते प्रशस्तेऽतिशुभे सुविरचिते सुघटिते निर्मिते निवेशिते यत्र यत् सुजातयुगयोत्क्ररज्जुकायुगप्रशस्तसुविरचितनिर्मितम् / एव मित्यादि, एवं स्वामिन्! तथेत्याज्ञयेत्येवं ब्रुवाणा इत्यर्थः, विनयेनाञ्जलिकरणादिना // 3 तए णं सा देवाणंदा माहणी त्यादि, इह च स्थाने वाचनान्तरे देवानन्दावर्णक एवं दृश्यते, अंतो अंतेउरंसि व्हाया, अन्त मध्येऽन्तःपुरस्य स्नाता, अनेन च कुलीनाः स्त्रियः प्रच्छन्नाः स्नान्तीति दर्शितम्, कयबलिकम्मा गृहदेवताः प्रतीत्य, कयकोउयमंगलपायच्छित्ता कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तान्यवश्यंकार्यत्वाद्ययासा तथा, तत्र कौतुकानि मषीतिलकादीनि मङ्गलानि सिद्धार्थकदूर्वादीनि किञ्च त्ति किञ्चान्यद्, वरपादपत्तनेउर-मणिमेहलाहारविरइय-उचियकडग-खुड्डय-एगावली-कंठसुत्त-उरत्थए-गेवेज्ज-सोणिसुत्तग-णाणामणि-रयण-भूसणविराइयंगी वराभ्यां पादप्राप्तनूपुराभ्यां मणिमेखलया हारेण विरचितै रतिदैर्वा, उचितैर्युक्तैः कटकैश्च खुड्डाग त्ति, अङ्गलीयकैश्चैकावल्या चल विचित्रमणिकमय्या कण्ठसूत्रेण चोरःस्थेन च रूढिगम्येन ग्रैवेयकेण च प्रतीतेन, उरःस्थग्रैवेयकेण वा श्रोणिसूत्रकेण च कटीसूत्रेण नानामणिरत्नानां भूषणैश्च विराजितमङ्गशरीरं यस्याः सा तथा, चीणंसुयवत्थपवरपरिहिया चीनांशुकं नाम यद्वस्त्राणां मध्ये प्रवरंतत्परिहितं निवसनीकृतं यया सा तथा, दुगुल्लसुकुमालउत्तरिज्जा दुकूलोवृक्षविशेषस्तद्वल्काजातंदुकूलं वस्त्रविशेषस्तत् सुकुमारमुत्तरीयमुपरिकायाच्छादनं यस्याः सा तथा, सव्वोउयसुरभिकुसुमवरियसिरया सर्व्व कसुरभिकुसुमैर्वृता वेष्टिताः शिरोजा ९शतके उद्देशक: 33 ब्राह्मणकुण्डग्रामाधिकारः। सूत्रम् 380-382 प्रभोरागमनऋषभदत्त देवानंदा| शुश्रूषारोमाञ्चदूधधाराप्रभो:समाधानधर्मकथनप्रव्रज्यामोक्षादि। // 769 //