________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 768 // ग्रामाधिकारः। 380-382 प्रभारागमनऋषभदत्त उवदेसं सम्मं संपडिवज्जड़ तमाणाए तह(हा) गच्छइ जाव संजमेणं संजमति, तए णंसा देवाणंदा अज्जा अज्जचंदणाए अजाए अंतियं ९शतके उद्देशक: 33 सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ सेसंतंचेव जाव सव्वदुक्खप्पहीणा। सूत्रम् 382 // ब्राह्मणकुण्ड२ तेणं कालेण मित्यादि, अड्डे त्ति समृद्धः, दित्ते त्ति दीप्तः तेजस्वी दृप्तो वा दर्पवान् वित्ते त्ति प्रसिद्धः, यावत्करणा सूत्रम् द्विच्छिन्नविउलभवणसयणासणजाणवाहणाइन्न इत्यादिदृश्यम्, हियाए त्ति हिताय पथ्यान्नवत्, सुहाए त्ति सुखाय शर्मणे, खमाए त्ति क्षमत्वाय सङ्गतत्वायेत्यर्थः, आणुगामियत्ताए त्ति, अनुगामिकत्वाय शुभानुबन्धायेत्यर्थः, हट्ट, इह यावत्करणादेवं दृश्य हट्टतुट्ठचित्तमाणंदिया हृष्टतुष्टमत्यर्थं तुष्टं हृष्टं वा विस्मितंतुष्टंतोषवच्चित्तं यत्र तत्तथा, तद्यथा भवत्येवमानंदिता, ईषन्मुखसौम्यता देवानंदा शुश्रूषादिभावैः समृद्धिमुपगता, ततश्च नन्दिता स्मृद्धितरतामुपगता, पीइमणा प्रीतिः प्रीणनम्, आप्यायनंमनसि यस्याःसा प्रीतिमनाः, परमसोमणस्सिया परमसौमनस्यं सुष्ठ सुमनस्कता सञ्जातं यस्याः सा परमसौमनस्थिता हरिसवसविसप्पमाणहियया हर्षवशेन ? विसर्पद्विस्तारयायि हृदयं यस्याः सा तथा, 2 लहुकरणजुत्तजोइए इत्यादि, लघुकरणंशीघ्रक्रियादक्षत्वं तेन युक्तौ यौगिकौ च / प्रशस्तयोगवन्तौ प्रशस्तसदृशरूपत्वाद्यौ तौ तथा, समाः खुराश्च प्रतीताः, वालिहाण त्ति वालधाने पुच्छौ ययोस्तौ तथा, मोक्षादि। समानि लिखितान्युल्लिखितानि शृङ्गाणि ययोस्तौ तथा, ततः कर्मधारयोऽतस्ताभ्यां लघुकरणयुक्तयौगिकसमखुरवालिधानसमलिखितशृङ्गाकाभ्याम्, गोयुवभ्यांयुक्तमेव यानप्रवरमुपस्थापयतेति सम्बन्धः, पुनः किंभूताभ्याम्? इत्याह, जाम्बूनदमयौ सुवर्णनिर्वृत्तौ यौ कलापौ कण्ठाभरणविशेषौ ताभ्यां युक्तौ प्रतिविशिष्टकौ च प्रधानौ जवादिभियौं तौ तथा ताभ्यां जाम्बूनदमयकलापयुक्तप्रतिविशिष्टकाभ्याम्, रजतमय्यौ रूप्यविकारौ घण्टे ययोस्तौ तथा, सूत्ररजुके कार्यासिकसूत्रदवरकमय्यौ वरकाञ्चने प्रवरसुवर्णमण्डितत्वेन प्रधानसुवर्णे ये नस्ते नासिकारज्जूतयोः प्रग्रहेण रश्मिनाऽवगृहीतकौ बद्धौ यौ तौ तथा ततः रामाचदूधधाराप्रभो:समाधान धमकथन प्रव्रज्या // 76