SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्या श्रीअभय वृत्तियुतम् भाग-२ / / 765 // विणएणं पडिसुणेइ, 2 तए णं से उसभदत्ते माहणे कोडुंबियपुरिसे सद्दावेइ को० पु. सद्दावे(विय)त्ता एवं व०- खिप्पामेव भो देवाणु०! लहुकरणजुत्त-जोइय-समखुर-वालिहाण-समलिहियसिंगेहिं जंबूणयामयकलावजुत्त (स्स) परि(ति)विसिटेहिं रययामयघंटा-सुत्तरज्जुय-पवर-कंचणनत्थपग्गहोग्गहियएहिं नीलुप्पलकयामेलएहिं पवरगोणजुवाणएहिं नाणामणिरयणघंटियाजालपरिगयं सुजाययुग-जोत्तरज्जुयजुग-पसत्थसुविरचितनिम्मियंपवरलक्खणोववेयं (ग्रन्थाग्रम् 6000) धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेह रत्ता मम एयमाणत्तियं पञ्चप्पिणह, तए णं ते कोडुंबियपुरिसा उसभदत्तेणं माहणेणं एवं वुत्ता समाणा हट्ट जाव हियया करयल० (जाव) एवं सामी! तहत्ति आ(त्ताणा)णाए विणएणं वयणं जाव पडिसुणेत्ता खिप्पामेव लहुकरणजुत्तजाव धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेत्ता जाव तमाणत्तियं पञ्चप्पिणंति, 3 तए णं से उस० मा० ण्हाए जाव अप्पमहग्घभरणालंकियसरीरे सा(सया)ओ गिहाओ पडिनिक्खमति साओ गिहाओ पडिनिक्खमि(मइ)त्ता जे० बाहिरिया उवट्ठाणसाला जे० धम्मिए जाणप्पवरे ते. उवाग० ते. उवागत्ता धम्मियं जाणप्पवरं दुरूढे। तए णं सा देवाणंदा माहणी अंतो अंतेउरंसि ण्हाया कयबलिकम्मा कयकोउयमंगल-पायच्छित्ता किंच(किंते-किंति) वरपादपत्तनेउर-मणिमेहला-हारविरइय-(रचित)उचियकडग-खुड्डाय (खडुअ-खड्डग-खुडाग) एकावली-कंठसुत्त-उरत्थगेवेन्ज-सोणिसुत्तग-नाणामणि-रयणभूसणविराइयंगी चीणंसुयवत्थपवरपरिहिया दुग्गुल्लसुकुमालउत्तरिजा सव्वोउयसुरभिकुसुमवरियसिरया वरचंदणवंदिया वराभरणभूसियंगी कालागु(ग)रुधूवधूविया सिरिसमाणवेसा जाव अप्पमहग्धाभरणालंकियसरीरा बहूहिं खुजाहिं चिलाइयाहिं वामणियाहिं वडहियाहिं बब्बरियाहिं ईसिगणियाहिं जोण्हियाहिं चारुगणियाहिं पल्लवियाहिं ल्हासियाहिं लउसियाहिं आरबीहिं दमिलीहिं सिंघलीहिं पुलिंदीहिं पुक्खलीहिं मुरुंडीहिंसबरीहिं पारसीहि नाणादेसीहिं(देस)विदेसपरिपंडियाहिं इंगितचिंतितपत्थियवियाणियाहिंसदेसनेवत्थगहिय ९शतके उद्देशक: 33 ब्राह्मणकुण्डग्रामाधिकारः। सूत्रम् 380-382 प्रभोरागमनऋषभदत्तदेवानंदाशुश्रूषारोमाञ्चदूधधाराप्रभो:समाधानधर्मकथनप्रव्रज्यामोक्षादि। // 765 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy