SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वत्तियुतम् भाग-२ / / 764 // ॥नवमशतकेत्रयस्त्रिंशत्तमोद्देशकः॥ गाङ्गेयो भगवदुपासनातः सिद्धोऽन्यस्तु कर्मवशाद्विपर्ययमप्यवाप्नोति यथा जमालिरित्येतद्दर्शनाय त्रयस्त्रिंशत्तमोद्देशकः, तस्य चेदं प्रस्तावनासूत्रम् 1 तेणं कालेणं 2 माहणकुंडग्गामे(णाम) नयरे होत्था वन्नओ, बहुसालए चेतिए वन्नओ, तत्थणंमाहणकुंडग्गामे नयरे उसभदत्ते नामं माहणे परिवसति अड्डे दित्ते वित्ते जाव अपरिभूए रिउवेदजजुवेदसामवेदअथव्वणवेद जहा खंदओ (भ०श०२ उ०१) जाव अन्नेसु य बहुसु बंभन्नएसु नएसु सुपरिनिट्ठिए समणोवासए अभि(हि)गयजीवाजीवे उवलद्धपुण्णपावे जाव अप्पाणं भावेमाणे विहरति, तस्स णं उसभदत्तमाहणस्स देवाणंदा नामं माहणी होत्था, सुकुमालपाणिपाया जाव पियदसणा सुरुवा समणोवासिया अभिगयजीवाजीवा उवलद्धपुन्नपावा जाव विहरइ / तेणं कालेणं २सामी समोसढे, परिसा जाव पञ्जुवासति, तए(ते) णं से उसभदत्ते माहणे इमीसे कहाए लद्धढे समाणे हट्ट जाव हिय(द)एजेणेव देवाणंदा माहणी तेणेव उवागच्छति रत्ता देवाणंदं माहणिं एवं व०एवं खलु देवाणुप्पिए! समणे भगवं महावीरे आदिगरे जावसव्वन्नू सव्वदरिसी आगासगएणं चक्केणं जाव सुहंसुहेणं विहरमाणे बहुसालए चेइए अहापडिरूपं जावविहरति, तं महाफ(हप्कोलं खलु देवाणुप्पिए! जाव तहारूवाणं अरि(र)हंताणं भगवंताणं नामगोयस्सविसवणयाए किमंग पुण अभिगमणवंदणनमंसणपडिपुच्छणपजुवासणयाए?, एगस्सवि आयरियस्स धम्मियस्स सुवयणस्ससवणयाए किमंगपुण विउलस्स अट्ठस्स गहणयाए?,तंगच्छामोणं देवाणुप्पिए! समणं भगवं महावीरंवंदामो नमसामो जाव पजुवासामो, एयण्णं(णे-णो) इहभवे य परभवे य हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ / तए(ते)णं सा देवाणंदा माहणी उसभदत्तेणं माहणेणं एवं वुत्ता समाणी हट्ट जाव हिय(द)या करयलजावकह उसभदत्तस्स माहणस्स एयमटुं ९शतके उद्देशक: 33 ब्राह्मणकुण्डग्रामाधिकारः। सूत्रम् 380-382 प्रभारागमनमृषभदत्तदेवानंदाशुश्रूषारामाधधधाराप्रभो:समाधानधर्मकथनप्रव्रज्यामोक्षादि। // 764 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy