________________ श्रीभगवत्या श्रीअभय वृत्तियुतम् भाग-२ // 763 // गायाधिकारः। सूत्रम् 378 नै० आदीनांसान्तर प्रश्नाः / कारणकलापव्यतिरिक्तस्य युक्तिभिर्विचार्यमाणस्याघटनादिति, 48 कम्मोदएणं ति कर्मणामुदितत्वेन, नच कर्मोदयमात्रेण ९शतके नारकेषूत्पद्यन्ते, केवलिनामपि तस्य भावाद्, अत आह कम्मगुरुयत्ताए त्ति कर्मणांगुरुकता कर्मगुरुकता तया कम्म भारियत्ताए। उद्देशक: 32 त्ति भारोऽस्ति येषां तानि भारिकाणि तद्भावो भारिकता कर्मणां भारिकता कर्मभारिकता तया चेत्यर्थः, तथा महदपि किञ्चिदल्पभारं दृष्टं तथाविधभारमपि च किञ्चिदमहदित्यत आह कम्मगुरुसंभारियत्ताए त्ति गुरोः सम्भारिकस्य च भावो गुरुसम्भारिकता, गुरुता सम्भारिकता चेत्यर्थः, कर्मणां गुरुसम्भारिकता कर्मगुरुसम्भारिकता तया, अतिप्रकर्षावस्थये निरन्तरो त्पादोद्वर्तनात्यर्थः, एतच्च त्रयं शुभकर्मापेक्षयाऽपि स्यादत आह असुभाण मित्यादि, उदयः प्रदेशोऽपि स्यादत आह विवागेणं ति विपाको नै० आदीनांयथाबद्धरसानुभूतिः, सच मन्दोऽपिस्यादत आह फलविवागेणं ति फलस्येवालाबुकादेर्विपाको विपच्यमानतारसप्रकर्षावस्था सदसदुत्पादोफलविपाकस्तेन // 49 असुरकुमारसूत्रे कम्मोदएणंति, असुरकुमारोचितकर्मणामुदयेन, वाचनान्तरेषु कम्मोवसमेणं ति दृश्यते, द्वर्तनात तु, तत्र चाशुभकर्मणामुपशमेन सामान्यतः, कम्मविगईए त्ति कर्मणामशुभानां विगत्या विगमेन स्थितिमाश्रित्य, कम्मविसोहीए स्वयंज्ञान, नै०आदीनां त्ति रसमाश्रित्य कम्मविसुद्धीए त्ति प्रदेशापेक्षया, एकार्था वैते शब्दा इति। 50 पृथ्वीकायिकसूत्रे सुभासुभाणं ति शुभानां स्वयमुत्पा दादिप्रश्नाः। शुभवर्णगन्धादीनामशुभानां तेषामेकेन्द्रियजात्यादीनां च // 378 // सूत्रम् 379 51 तप्पभिई च त्ति यस्मिन् समयेऽनन्तरोक्तं वस्तु भगवता प्रतिपादितं ज्ञानस्य तत्तथा, चशब्दः पुनरर्थे समुच्चये वा से त्ति, दीक्षा निर्वाणादि। असौ पच्चभिजाणइ त्ति प्रत्यभिजानाति स्म, किं कृत्वा?, इत्याह, सर्वज्ञं सर्वदर्शिनम्, जातप्रत्ययत्वादिति // 379 // नवमशते द्वात्रिंशत्तमोद्देशकः॥९-३२॥ (ग्रन्थाग्रम् 10000) भगवतः गाङ्गयस्य // 763 //