SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 762 // गंगेयो समत्तो॥९-३२॥ ९शतके उद्देशक:३२ 43 संतरं भंत! इत्यादि, अथ नारकादीनामुत्पादादेः सान्तरादित्वं प्रवेशनकात्पूर्वं निरूपितमेवेति किं पुनस्तन्निरूप्यते? गाङ्गेयाइति, अत्रोच्यते, पूर्वं नारकादीनां प्रत्येकमुत्पादस्य सान्तरत्वादि निरूपितम्, ततश्च तथैवोद्वर्तनायाः, इह तु पुनर्नारकादि- |धिकारः। सर्वजीवभेदानांसमुदायतः समुदितयोरेव चोत्पादोद्वर्त्तनयोस्तन्निरूप्यत इति // 44 अथ नारकादीनामेव प्रकारान्तरेणोत्पादो सूत्रम् 378 | नै० आदीनांद्वर्त्तने निरूपयन्नाह सओ भंते! इत्यादि, तत्र च सओ नेरइया उववज्जंति त्ति सन्तः विद्यमाना द्रव्यार्थतया, नहि सर्वथैवासत् सान्तर | निरन्तरोकिञ्चिदुत्पद्यते, असत्त्वादेव खरविषाणवत्, सत्त्वं च तेषां जीवद्रव्यापेक्षया नारकपर्यायापेक्षया वा, तथाहि-भाविनारक त्पादोद्वर्तनापर्यायापेक्षया द्रव्यतोनारकाः सन्तो नारका उत्पद्यन्ते, नारकायुष्कोदयाद्वा भावनारका एवं नारकत्वेनोत्पद्यन्त इति / अथवा | प्रश्नाः / नै० आदीनांसओ त्ति विभक्तिपरिणामात् सत्सु प्रागुत्पन्नेष्वन्ये समुत्पद्यन्ते नासत्सु, लोकस्य शाश्वतत्वेन नारकादीनां सर्वदैव सद्भावादिति। सदसदुत्पादो४६ से णूणं भंते! गंगेये त्यादि, अनेन च तत्सिद्धान्तेनैव स्वमतं पोषितम्, यतः पार्चेनार्हता शाश्वतो लोक उक्तोऽतो लोकस्य भगवतः शाश्वतत्वात्सन्त एवं सत्स्वेव वा नारकादय उत्पद्यन्ते च्यवन्ते चेति साध्वेवोच्यत इति // 47 अथ गाङ्गेयो भगवतोऽतिशायिनी स्वयज्ञान, ज्ञानसम्पदं सम्भावयन् विकल्पयन्नाह सयं भंते! इत्यादि, स्वयमात्मना लिङ्गानपेक्षमित्यर्थः, एवं ति वक्ष्यमाणप्रकारं वस्तु, नै०आदीनां स्वयमुत्पाअसयं ति, अस्वयं परतो लिङ्गत इत्यर्थः, तथा ऽसोच त्ति, अश्रुत्वाऽऽगमानपेक्षम्, एतेवं ति, एतदेवमित्यर्थः सोच्च त्ति दादिप्रश्नाः। पुरुषान्तरवचनं श्रुत्वाऽऽगमत इत्यर्थः, सयं एतेवं जाणामि त्ति स्वयमेतदेवं जानामि, पारमार्थिक प्रत्यक्षसाक्षात्कृतसमस्तवस्तुस्तोमस्वभावत्वान्मम सयं नेरइया नेरइएसु उववजंति त्ति स्वयमेव नारका उत्पद्यन्ते नास्वयं नेश्वरपारतन्त्र्यादेः, यथा कैश्चिदुच्यत, अज्ञो जन्तुरनीशोऽयमात्मनःसुखदुःखयोः। ईश्वरप्रेरितो गच्छेत्स्वर्गंवा श्वभ्रमेव वा॥१॥इति, ईश्वरस्य हि कालादि-8 द्वर्तनाद्धेतु,
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy