SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 761 // उववजंति असयं ने नेरइएसु उववजंति?, गंगेया! सयं ने नेरइएसु उववजंति नो असयं ने० नेरइएसु उववज्जंति?,सेकेणटेणं भंते! एवं वु० जाव उववजंति?, गंगेया! कम्मोदएणं कम्मगुरुयत्ताए कम्मभारियत्ताए कम्मगुरुसंभारियत्ताए असुभाणं कम्माणं उदएणं असुभाणं क. विवागणं असुभाणं क० फलविवागेणं सयं ने नेरइएसु उववखंति नो असयं ने नेरइएसु उववजंति, से तेणटेणं गंगेया! जाव उववजंति // 49 सयं भंते! असुरकु० पुच्छा, गंगेया! सयं असुरकु० जाव उववनंति नो असयं असुरकु० जाव उवजंति, सेकेणटेणंतंचेव जाव उववजंति?, गंगेया! कम्मोदएणं कम्मोवसमेणं कम्मविगतीए कम्मविसोहीए कम्मविसुद्धीए सुभाणं कम्माणं उदएणं सुभाणं क. विवागेणं सुभाणं क० फलविवागणं सयं असुरकु० असुरकुमारत्ताए जाव उववखंति नो असयं असुरकु० असुरकुमारत्ताए उववनंति से तेणटेणं जाव उववजंति एवं जाव थणियकु०॥५० सयं भंते! पुढविक्काइया० पुच्छा, गंगेया! सयं पुढयिकाइया जाव उववनंति नो असयं पुच्छा जाव उववजंति , से केणटेणं भंते! एवं वु० जाव उववखंति?, गंगेया! कम्मोदएणं कम्मगुरुयत्ताए कम्मभारियत्ताए कम्मगुरुसंभारियत्ताए सुभासुभाणं कम्माणं उदएणं सुभासुभाणं क विवागेणंसुभासुभाणं क० फलविवागेणं सयं पुढविकाइया जाव उववखंति नो असयं पुढविकाइया जाव उववनंति, से तेणटेणं जाव उववखंति, एवं जाव मणुस्सा, वाणमंतरजोइसिया वेमाणिया जहा असुरकुमारा, से तेणटेणं गंगेया! एवं वुच्चइ सयं वे जाव उववजंति नो असयंजाव उववजंति॥सूत्रम् 378 // 51 तप्पभिइंच णं से गंगेये अणगारे समणं भ० म० पञ्चभिजाणइ सव्वन्नु सव्वदरिसी, तएणं से गंगेये अणगारे स० भ० म० तिक्खुत्तो आयाहिणपयाहिणं करेइ करेत्ता वं० नम० वंदित्ता नमंसित्ता एवं व०- इच्छामि णं भंते! तुज्झं अंतियं चाउजामाओ धम्माओ पंचमहव्वइयं एवं जहा कालासवेसियपुत्तो तहेव भाणियव्वंजाव सव्वदुक्खप्पहीणे॥सेवं भंते! २॥सूत्रम् 379 // ९शतके उद्देशकः 32 गाड्याधिकारः। सूत्रम् 378 नै आदीनांसान्तरनिरन्तरोत्पादोद्वर्तनाप्रश्नाः / नै० आदीनांसदसदुत्पादोद्वर्तनात तु, भगवतः स्वयज्ञान,. नै०आदीनां स्वयमुत्पादादिप्रश्नाः। सूत्रम् 379 गाड्यस्य दक्षिा निर्वाणादि। // 76
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy