________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-२ // 766 // ९शतके उद्देशक: 33 ब्राह्मणकुण्डग्रामाधिकारः। सूत्रम् वेसाहिं कुसलाहिं विणीयाहि (हिंचे) य चेडियाचक्कवाल-वरिसधरथेर-कंचुइज्ज-महत्तरगवंदपक्खित्ता अंतेउराओ निग्ग० अंते. नित्ताजे० बाहिरिया उवट्ठाण० जे० धम्मिए जाणप्पवरे ते. उवाग० ते० उवा०त्ता जावधम्मियं जाणप्पवरं दुरूढा ॥तएणं से उस० माहणे देवा माहणीए सद्धिं धम्मियं जाणप्पवरं दुरूढे समाणे णियगपरियालसंपरिवुडे माहणकुंडग्गामं नगरं मझमझेणं निग्ग० नित्ता जे. बहुसालए चेइए ते० उवा० ते. उवा०त्ता छत्तादी(ती)ए तित्थकरातीसए पासइ छ० पा० रत्ता धम्मियं जाणप्पवरं ठवेइ रत्ता धम्मियाओजाणप्पवराओपच्चोरुह(भ)इ ध०प०२त्तासमणंभ०म०पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा-सचित्ताणं दव्वाणं विउसरणयाए एवं जहा बितियसए (भ. श०२ उ०५) जाव तिविहाए पजुवासणयाए पञ्जुवासति, तएणंसा देवाणंदा मा० धम्मि० जाण. पच्चोरुभति ध० जाण पत्ता बहूहिं खुजाहिं जाव महत्तरगवंदपरिक्खित्ता समणं भ० म० पंचविहेणं अभिगमेणं अभिगच्छइ, तंजहा-सचित्ताणं दव्वाणं विसरणयाए अचित्ताणंदव्वाणं अविमोयणयाए विणयोणयाए गायलट्ठीए चक्खुफासे अंजलिपग्गहेणं मणस्स एगत्तीभावकरणेणं जे० समणे भ० म० ते उवा० ते० उ०त्ता समणं भ० म० तिक्खुत्तो आयाहिणं पयाहिणं करेइ रत्ता वं० नमं० वंदित्ता नमंसित्ता उसभदत्तं मा० पुरओ कुट्ट ठिया चेव सपरिवारा सुस्सूसमाणी णमंसमाणी अभिमुहा(ही) विणएणं पंजलिउडा जाव पजुवासइ॥सूत्रम् 380 // ४तएणंसा देवाणंदा मा० आगयपण्हाया पप्फुयलोयणा संवरियवलयबाहा कंचुयपरिक्खित्तिया धाराहयकलंब(पुष्फ)गंपिव समूसवियरोमकूवा समणं भगवं महावीरं अणिमिसाए दिट्ठीए देहमाणी चिट्ठति ॥५भंते त्ति भगवं गोयमे समणंभ० म०व० नम० वंदित्ता नमंसित्ता एवं व०- किण्णं भंते! एसा देवाणंदा मा० आगयपण्हवा तं चेव जाव रोमकूवा देवाणुप्पिए(यं) अणिमिसाए दिट्ठीए देहमाणी चिट्ठइ?, गोयमादि समणे भ० म० भगवं गोयम एवं व०- एवं खलु गोयमा! देवाणंदा मा० मम अम्मगा, अहन्नं 380-382 प्रभोरागमनऋषभदत्तदेवानंदाशुश्रूषारोमाञ्चदूधधाराप्रभो:समाधानधर्मकथनप्रव्रज्यामोक्षादि। 8 // 766 //