SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ श्रीअभय वृत्तियुतम् गाड्या भाग-२ // 759 // कदर्शनायाह, असंखेन्जे त्यादि॥३५ उक्कोसा भंत इत्यादि, सव्वेवि ताव संमुच्छिममणुस्सेसु होज त्ति संमूर्छिमानामसङ्ख्यातानां ९शतके भावेन प्रविशतामप्यसङ्ख्यातानांसम्भवस्ततश्च मनुष्यप्रवेशनकं प्रत्युत्कृष्टपदिनस्तेषु सर्वेऽपि भवन्तीति, अत एव संमूर्छिम-8 उद्देशक: 32 मनुष्यप्रवेशनकमितरापेक्षयाऽसङ्ख्यातगुणमवगन्तव्यमिति // 375 // धिकारः। 36 देवप्रवेशनके सव्वेवि ताव जोइसिएसु होज्ज त्तिज्योतिष्कगामिनो बहव इति तेषूत्कृष्टपदिनो देवप्रवेशनकवन्तः सर्वेऽपि सूत्रम् 378 नै० आदीनांभवन्तीति 41 सव्वत्थोवे वेमाणियदेवप्पवेसणए त्ति तद्गामिनां तत्स्थानानांचाल्पत्वादिति // 376 // सान्तर४२ अथ नारकादिप्रवेशनकस्यैवाल्पत्वादि निरूपयन्नाह, एयस्सण मित्यादि, तत्र सर्वस्तोकं मनुष्यप्रवेशनकम्, मनुष्यक्षेत्र निरन्तरो त्पादोद्वर्तनाएव तस्य भावात्, तस्य च स्तोकत्वात्, नैरयिकप्रवेशनकंत्वसङ्ख्यातगुणम्, तद्गामिनामसङ्ख्यातगुणत्वात्, एवमुत्तरत्रापीति॥ प्रश्नाः / ३७७॥अनन्तरं प्रवेशनकमुक्तं तत्पुनरुत्पादोद्वर्त्तनारूपमिति नारकादीनामुत्पादमुद्वर्तनांच सान्तरनिरन्तरतया निरूपयन्नाह नै० आदीनां सदसदुत्पादो४३ सं(सां)तरं भंते! नेरइया उववखंति निरंतरं नेरइया उववजंति, संतरं असुरकुमारा उववजंति निरंतरं असुरकुमारा उव० जाव द्वर्तनातद्धेतु, भगवतः संतरं वेमाणिया उव० निरंतरं वे० उव० संतरं नेरइया उववटुंति निरंतरं ने उववतॄति जाव संतरं वाणमंतरा उववढेंति निरंतरं वाण. स्वयंज्ञान, उववद्वृति संतरं जोइसिया चयंति निरंतरं जो० चयंति संतरं वेमाणिया चयंति निरंतरं वे चयंति?, गंगेया! संतरंपि ने उववजंति नै०आदीनां स्वयमुत्पादादिनिरंतरं(पि) ने उववखंति जावसंतरंपिथणियकुमारा उववजंति निरंतरंथणियकु० उववखंति नो संतरंपिपुढविक्काइया उववजंति प्रश्नाः / निरंतरं पुढवि० उववखंति एवं जाव वणस्सइ० सेसा जहा नेरइया जाव संतरंपिवे. उववखंति निरंतरंपिवे. उववजंति, संतरंपिने. उववÉति निरंतरंपिने० उववटुंति एवं जाव थणियकु० नोसंतरं पुढवि० उववटुंति निरंतरं पुढवि० उववद्वृति एवं जाव वणस्सइकाइया * 'उववटुंति, उव्वटंति' इत्युभयथा पाठ उपलभ्यते। // 759 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy