SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यही श्रीअभय. वृत्तियुतम् भाग-२ // 753 // ९शतके उद्देशकः 32 गाङ्गेयाधिकारः। सूत्रम् 373 (अपूर्णम्) उत्कृष्टपदेनारकजीवप्रवेशनके, एकद्व्यादियोगा असंखेजा सक्करप्पभाए होजा, एवं दुयासंजोगोजाव सत्त(त्ता)गसंजोगोय जहा संखिजाणंभणिओतहा असंखेजाणविभाणियव्वो, नवरं असंखेजाओ अब्भहिओभाणियव्वो, सेसंतंचेव जावसत्तगसंजोगस्स पच्छिमो आलावगो अहवा असंखेज्जा रयण० असंखेना सक्कर० जाव असंखेज्जा अहेसत्तमाए होज्जा // सूत्रम् 373 (अपूर्णम्)॥ 22 असंखेज्जा भंते! इत्यादि, सङ्ख्यातप्रवेशनकवदेवैतदसङ्ख्यातप्रवेशनकं वाच्यम्, नवरमिहासङ्ख्यातपदंद्वादशमधीयते, तत्र चैकत्वे सप्तैव, द्विकसंयोगादौ तु विकल्पप्रमाणवृद्धिर्भवति, सा चैवम्, द्विकसंयोगे द्वे शते द्विपञ्चाशदधिके 252, त्रिकसंयोगेऽष्टौ शतानि पश्चोत्तराणि 805, चतुष्कसंयोगे त्वेकादश शतानि नवत्यधिकानि 1190, पञ्चकसंयोगे पुनर्नव शतानि पञ्चचत्वारिंशदधिकानि 945, षट्कसंयोगे तु त्रीणि शतानि विनवत्यधिकानि 392, सप्तकसंयोगे पुनः सप्तषष्टिः, एतेषां च सर्वेषां मीलने षट्त्रिंशच्छतान्यष्टपञ्चाशदधिकानि भवन्तीति // अथ प्रकारान्तरेण नारकप्रवेशनकमेवाह 23 उक्कोसेणंभंते! नेरइया नेरतियपवेसएणं पुच्छा, गंगेया! सव्वेवि ताव रयणप्पभाए होज्जा अहवारयणप्पभाए यसक्करप्पभाए य होज्जा अहवारयणप्पभाए य वालुयप्पभाए य होजा जाव अहवारयण० य अहेसत्तमाए होज्जा अ० रयण० य सक्कर० य वालुय० य होजा एवं जाव अ० रयण. सक्कर० य अहेसत्त० य होजा 5 अ० रयण वालुय० पंक० य होजा जाव अ० रयण वालुय० अहेसत्त होज्जा 4 अहवा रयण पंक० धूमाए होज्जा एवं रयणप्पभं अमुयंतेसु जहा तिण्हं तियासंजोगो भणिओ तहा भाणियव्वं जाव अ० रयण तमाए य अहेसत्तमाए य होजा 15 अ० रयण सक्कर. वालुय. पंक० य होजा अ० रयण. सक्कर. वालुय० धूम० य होजा जाव अ० रयण. सक्कर वालुय० अहेसत्त० य होज्जा 4 अ० रयण. सक्कर० पंक० धूमप्पभाए य होजा एवं रयणप्पभं अमुयंतेसुजहा चउण्हं चउ(तु)क्कसंजोगोतहा भाणियव्वं जाव अ० रयण० धूम० तमाए अहेसत्त होना अ० रयण सक्कर० वालुय० 20,15,6 इत्यादिविविधभङ्ग प्रश्नाः / 8 // 753 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy