SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 752 // विकल्पपरिमाणमात्रमेव दर्शाते, रत्नप्रभा शर्कराप्रभा वालुकाप्रभा चेति प्रथमस्त्रिकयोगः, तत्र चैक एकः सङ्ख्याताश्चेति ९शतके प्रथमविकल्पस्ततः प्रथमायामेकस्मिन्नेव तृतीयायांसङ्ख्यातपद एव स्थिते द्वितीयायां क्रमेणाक्षविन्यासे च द्व्याद्यक्षभावेन उद्देशकः 32 गाङ्गेयादशमचारे सङ्ख्यातपदं भवति, एवमेते पूर्वेण सहकादशः, ततो द्वितीयायां तृतीयायां सङ्ख्यातपद एवं स्थिते प्रथमायां तदैव धिकारः। व्याद्यक्षभावेन दशमचारे सङ्ख्यातपदं भवति, एवं चैते दश, समाप्यते चेतोऽक्षविन्यासोऽन्त्यपदस्य प्राप्तत्वात्, एवं चैते सूत्रम् 373 (अपूर्णम्) सर्वेऽप्येकत्र त्रिकसंयोग एकविंशतिः, अनया च पञ्चत्रिंशतः सप्तपदत्रिकसंयोगानां गुणने सप्त शतानि पञ्चत्रिंशदधिकानि असङ्ख्यात नारकजीवभवन्ति, चतुष्कसंयोगेषु पुनराद्याभिश्चतसृभिः प्रथमश्चतुष्कसंयोगः, तत्र चाद्यासु तिसृष्वेकैकचतुर्थ्यां तु सङ्ख्याता इत्येको प्रवेशनके, विकल्पस्ततः पूर्वोक्तक्रमेण तृतीयायां दशमचारे सङ्ख्यातपदम्, एवं द्वितीयायांप्रथमायांच, तत एते सर्वेऽप्येकत्र चतुष्कयोग एकयोगादि विकल्पाः एकत्रिंशत्, अनया च सप्तपदचतुष्कसंयोगानां पञ्चत्रिंशतो गुणने सहस्रं पञ्चाशीत्यधिकं भवति, पञ्चकसंयोगेषु त्वाद्याभिः 7,252,805, पञ्चभिः प्रथमः पञ्चकयोगः तत्र चाद्यासु चतसृष्वेकैकः पञ्चम्यां तु सङ्ख्याता इत्येको विकल्पः ततः पूर्वोक्तक्रमेण चतुर्थ्यां | |1190,945, 392,97 दशमचारे सङ्ख्यातपदम्, एवं शेषास्वपि, तत एते सर्वेऽप्येकत्र पञ्चकयोग एकचत्वारिंशत्, अस्याश्च प्रत्येकं सप्तपदपञ्चक- इत्यादिसंयोगानामेकविंशतेर्लाभादष्ट शतान्येकषष्ट्यधिकानि भवन्ति, षट्कसंयोगेषु तु पूर्वोक्तक्रमेणैकत्र षट्कसंयोग | विविधभङ्ग प्रश्ना:। एकपञ्चाशद्विकल्पा भवन्ति, अस्याश्च प्रत्येकं सप्तपदषट्कयोगे सप्तकलाभात्रीणि शतानि सप्तपञ्चाशदधिकानि भवन्ति, सप्तकसंयोगे तु पूर्वोक्तभावनयैकषष्टिर्विकल्पा भवन्ति, सर्वेषां चैषांमीलने त्रयस्त्रिंशच्छतानि सप्तत्रिंशदधिकानि भवन्ति॥ 373 (अपूर्णम् // 22 असंखेज्जा भंते! नेरइया नेरइयपवेसणएणं पुच्छा, गंगेया! रयणप्पभाए वा होजा जाव अहेसत्तमाए होज्जा, अहवा एगे रयण
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy