SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 751 // होज्जा, एवं एएणं कमेणं एक्केको रयण संचारेयव्वो जाव अहवा संखेज्जा रयण सं० सक्कर० सं० वालुयप्पभाए होज्जा जाव अ० ९शतके संखेज्जा रयण० सं० सक्कर० सं० अहेसत्तमाए होज्जा अ० एगे रयण० एगे वालुय० (सक्करपभाए) संखेज्जा पंकप्पभाए होजा जाव अ० उद्देशक: 32 गानेयाएगे रयण एगे वालुय० सं० अहेसत्तमाए होज्जा अ० एगे रयण दो वालुय० सं० पंकप्पभाए होजा, एवं एएणं कमेणं तियासंजोगो धिकारः। चउक्क(क्का)संजोगो जाव सत्तगसंजोगो य जहा दसण्हं तहेव भाणियव्वो पच्छिमो आलावगो सत्त(त्ता)संजोगस्स अहवा संखेजा सूत्रम् 373 (अपूर्णम्) रयण० सं० सक्कर० जाव सं० अहेसत्तमाए होज्जा // सूत्रम् 373 (अपूर्णम्)॥ सहयात२१ संखेज्जा भंते! इत्यादि, तत्र सङ्ख्याता एकादशादयः शीर्षप्रहेलिकान्ताः, इहाप्येकत्वे सप्तैव द्विकसंयोगे तु सङ्ग्यानां नारकजीव प्रवेशनके, द्विधात्व एक सङ्गयाताश्चेत्यादयो दश सङ्ख्याताः सङ्ख्याताश्चेत्येतदन्ता एकादश विकल्पाः, एते चोपरितनपृथिव्यामेकादी- एकद्व्यादि संयोगी नामेकादशानांपदानामुच्चारणेऽधस्तनपृथिव्यांतुसङ्ख्यातपदस्यैवोच्चारणे सत्यवसेयाः, ये त्वन्य उपरितनपृथिव्यां सङ्ख्यातपदस्याधस्तनपृथिव्यां त्वेकादीनामेकादशानां पदानामुच्चारणे लभ्यन्ते त इह न विवक्षिताः, पूर्वसूत्रक्रमाश्रयणात्, पूर्वसूत्रेषु / 1085,861, हि दशादिराशीनां द्वैविध्यकल्पनायामुपर्येकादयो लघवः सङ्ख्याभेदाः पूर्व न्यस्ता अधस्तुनवादयो महान्त एवमिहाप्येकादय उपरि सङ्ख्यातराशिश्चाधः, तत्र च सङ्गयातराशेरधस्तनस्यैकाधाकर्षणेऽपि सङ्ख्यातत्वमवस्थितमेव प्रचुरत्वात्, न पुनः पूर्व विविधभङ्गसूत्रेषु नवादीनामिवैकादितया तस्यावस्थानमित्ययो नेहाध एकादिभावः,अपितु सशयातसम्भव एवेति नाधिकविकल्पविवक्षेति, तत्र रत्नप्रभैकादिभिः सङ्ख्यातान्तैरेकादशभिः पदैः क्रमेण विशेषिता सङ्ख्यापदविशेषिताभिः शेषाभिः सह क्रमेण चारिता षट्षष्टिर्भङ्गकाल्लभत एवमेव शर्कराप्रभा पञ्चपञ्चाशतं वालुकाप्रभा चतुश्चत्वारिंशतं पङ्कप्रभा त्रयस्त्रिंशतं धूमप्रभा द्वाविंशतिं तमःप्रभा त्वेकादशेति, एवं च द्विकसंयोगविकल्पानां शतद्वयमेकत्रिंशदधिकं भवति, त्रिकयोगे तु 7,231,735, 357,61 इत्यादि प्रश्नाः / // 751 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy