SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ / / 744 // तमाए एगे अहेसत्त० होज्जा 19 अ० एगे सक्कर० एगे पंक० जाव एगे अहेसत्त होन्जा 20 अ० एगे वालुय० जाव एगे अहे सत्त होजा 21 // सूत्रम् 373 (अपूर्णम् // 15 पंच भंते! नेरइये त्यादि, पूर्वोक्तक्रमेण भावनीयम्, नवरं सङ्केपेण विकल्पसङ्ख्या दर्श्यते, एकत्वे सप्त विकल्पाः , द्विकसंयोगे तु चतुरशीतिः, कथं? द्विकसंयोगे सप्तानां पदानामेकविंशतिर्भङ्गाः, पञ्चानां च नारकाणां द्विधाकरणेऽक्षसञ्चारणावगम्याश्चत्वारो विकल्पा भवन्ति, तद्यथा, एकश्चत्वारश्च, द्वौ त्रयश्च, त्रयो द्वौच, चत्वार एकश्चेति, तदेवमेकविंशतिचतुर्भिर्गुणिता चतुरशीतिर्भवतीति, त्रिकयोगे तु सप्तानां पदानां पञ्चत्रिंशद्विकल्पाः, पञ्चानां च त्रित्वेन स्थापने षड् विकल्पास्तद्यथा, एक एकस्त्रयश्च, एको द्वौ द्वौ च, द्वावेको द्वौ च, एकस्त्रय एकश्च, द्वौ द्वावेकश्च, त्रय एक एकश्चेति, तदेवं पञ्चत्रिंशतः षभिर्गुणने दशोत्तरं भङ्गकशतद्वयं भवति, चतुष्कसंयोगे तु सप्तानां पञ्चविंशद्विकल्पाः, पञ्चानां चतूराशितया स्थापने चत्वारो विकल्पास्तद्यथा- 1112 / 1121 / 1211 / 2111 / तदेवं पञ्चत्रिंशतश्चतुर्भिर्गुणने चत्वारिंशदधिकं शतं भवतीति, पञ्चकयोगे त्वेकविंशतिरिति, सर्वमीलने च चत्वारि शतानि द्विषष्ट्यधिकानि भवन्तीति // 373 (अपूर्णम्॥ 16 छन्भंते! नेरइया नेरइयप्पवेसणएणं पविसमाणा किं रयणप्पभाए होजा? पुच्छा, गंगेया! रय(त)णप्पभाए वा होजा जाव अहेसत्तमाए वा होज्जा 7 अहवा एगे रयण पंच सक्करप्पभाए (वा) होज्जा अहवा एगे रयण. पंच वालुयप्पभाए वा होजा जाव अहवा एगे रयण पंच अहेसत्तमाए होज्जा अ० दो रयण चत्तारि सक्करप्पभाए होजा जाव अ० दो रयण चत्तारि अहेसत्त होज्जा अ० तिन्निरयण तिन्निसक्कर एवं एएणं कमेणंजहा पंचण्हं दुयासंजोगो तहा छण्हविभाणियव्वोनवरं एक्को अन्भहिओसंचारेयव्वो जाव अ. पंच तमाए एगे अहेसत्त होजा, अ० एगे रयण एगे सक्कर० चत्तारि वालुय होज्जा अ० एगे रयण एगे सक्कर० चत्तारि |9 शतके उद्देशक: 32 गाड्नेयाधिकारः। सूत्रम् 373 (अपूर्णम्) | षण्णारकजीवप्रवेशनके, एकद्व्यादिसंयोगी 7,5,10, 10,5,1 इत्यादिविविधभङ्गप्रश्नाः / // 744 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy