________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 735 // प्रश्नाः / इति ज्ञापनार्थमिति, लोयप्पमाणमेत्ताई ति लोकस्य यत्प्रमाणं तदेव मात्रा परिमाणं येषां तानि तथा // 35 अथैनमेव ९शतके लेश्यादिभिर्निरूपयन्नाह से णं भंते! इत्यादि, तत्र से णं ति सोऽनन्तरोक्तविशेषणोऽ(व)धिज्ञानी छसु लेसासु होज ति यद्यपि उद्देशक:३१ अश्रुत्वाभावलेश्यासु प्रशस्तास्वेव तिसृष्वपि ज्ञानं लभते तथाऽपि द्रव्यलेश्याः प्रतीत्य षट्स्वपिलेश्यासुलभते सम्यक्त्वश्रुतवत्, धर्मलभेतायदाह सम्मत्तसुयं सव्वासुलब्भइत्ति तल्लाभे चासौ षट्स्वपि भवतीत्युच्यत इति, 36 तिसुवत्ति अवधिज्ञानस्याद्यज्ञानद्वयाविना घधिकारः। सूत्रम् 370 भूतत्वादधिकृतावधिज्ञानी त्रिषु ज्ञानेषु भवेदिति, चउसु वा होज्जत्ति मतिश्रुतमनः पर्यायज्ञानिनोऽवधिज्ञानोत्पत्तौ ज्ञानचतुष्टय- केवल्यादिभावाच्चतुषु ज्ञानेष्वधिकृतावधिज्ञानी भवेदिति / 38 सवेयए वे त्यादि, अक्षीणवेदस्यावधिज्ञानोत्पत्तौ सवेदकः सन्नवधिज्ञानी श्रुत्वाधर्मादि लाभालाभभवेत्, क्षीणवेदस्य चावधिज्ञानोत्पत्ताववेदकः सन्नयं स्यात्, 39 नो उवसंतवेयए होज्ज त्ति, उपशान्तवेदोऽयमवधिज्ञानी न केवल्यादिभवति, प्राप्तव्यकेवलज्ञानस्यास्य विवक्षितत्वादिति / 41 सकसाई वे त्यादि, यः कषायाक्षये सत्यवधिं लभते स सकषायी श्रुत्वाऽवधिसन्नवधिज्ञानी भवेत्, यस्तु कषायक्षयेऽसावकषायीति। 43 चउसुवेत्यादि, यद्यक्षीणकषायःसन्नवधिं लभते तदाऽयंचारित्र- ज्ञानिन लेश्यायोगादियुक्तत्वाच्चतुर्युसज्वलनकषायेषु भवति, यदा तु क्षपकश्रेणिवर्तित्वेन सज्वलनक्रोधे क्षीणेऽवधिं लभते तदा त्रिषुसज्वलन- | सिद्धिगमनोमानादिषु, यदा तु तथैव सञ्जवलनक्रोधमानयोः क्षीणयोस्तदा द्वयोः, एवमेकत्रेति // ३७०॥नवमशत एकत्रिंशत्तम उद्देशकः | @लोकादि स्थितिएकसमाप्तः // 9-31 // कालेसंख्या प्रश्नाः / यद्यप्यत्र श्रुत्वाकेवल्याधिकारात् मनुष्येणैवाधिकारः, तस्य च द्रव्यलेश्याभावलेश्यापार्थक्यं द्रव्यलेश्याया अवस्थितिश्च चिरं यावन्न, तथापि भवन्नित्यस्य : जायमान इत्यर्थकत्वाभावे विद्यमान इत्यर्थकस्य च ग्रहणे न काप्यनुपपत्तिः, प्राप्तेऽवधिज्ञाने लेश्यापरावृत्तिः प्रमादात्, अत्र द्रव्यलेश्योक्तिस्तु तल्लेश्यकद्रव्याणां तथा 8 // 735 // तथा परिणतिमपेक्ष्य, न चैतदन्यलेश्याद्रव्याणामन्यलेश्यातया परिणमनसंभवि, नृतिरंश्चां द्रव्यलेश्याद्रव्यपरिणामान्तरस्वीकारत्, एवं स्यात्तदापि नासंगतिः। 0 पूर्व यद्युपशान्तः स्यात्तदापि पातस्तस्य भूतपूर्व एव, अधुनोपशमे तु द्विरुपशमे श्रेण्यारोहेण केवलस्योत्पाद एव न स्यात्तत युक्तमुक्तम् / /