________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 734 // होज्जाखीणक होज्जा?,गोयमानो उवसंतक होज्जाखीणक होज्जा, 43 जइसक० होज्जा सेणं भंते! कतिसुकसाएसु होजा?, 9 शतके गोयमा! चउसुवा दोसुवा एक्क्रमिवा होज्जा, चउसु होन्ज(भो)माणे चउसुसंजलणकोहमाणमायालोभेसु होजा, तिसुहोन्ज(हो)माणे उद्देशक:३१ अश्रुत्वातिसुसंजलणमाणमायालोभेसु होजा, दोसु होज्जमाणे दोसुसंजलणमायालोभेसु होज्जा, एगंमि होज्जमाणे एगंमि संजलणे लोभे धर्मलभेता घधिकारः। होज्जा / 44 तस्स णं भंते! केवतिया अज्झवसाणा प०?, गोयमा! असंखेज्जा, एवं जहा असोच्चाए तहेव जाव केवलवरनाणदंसणे सूत्रम् 370 समुप्पज्जइ, 45 सेणं भंते ! केवलिपन्नत्ते धम्मं आघवेज वा पन्नवेज वा परूवेज वा?, हंता आघ० वा पन्न० वापरू० वा। 46 सेणं केवल्यादि श्रुत्वाधर्मादिभंते! पव्वावेज वा मुंडावेज वा?, हंता गोयमा! पव्वा० वा मुंडा० वा, 47 तस्स णं भंते! सिस्सावि पव्वा० वा मुंडा० वा?, हता लाभालाभपव्वा० वा मुण्डा० वा, 48 तस्सणं भंते! पसिस्सावि पव्वा० वा मुंडा० वा?, हंता पव्वा० वा मुंडा वा / 49 से णं भंते! सिज्झति प्रश्नाः / केवल्यादिबुज्झति जाव अंतं करेइ?, हंता सि० वा जाव अंतं करेइ 50 तस्सणं भंते! सिस्सावि सि.जाव अंतं करेन्ति?, हंता सि० जाव अंतं श्रुत्वाऽवधिकरेन्ति, 51 तस्सणंभंते! पसिस्सावि सि.जाव अंतं करेन्ति, एवं चेव जाव अंतं करेन्ति / 52 सेणंभंते! किंउदहोज्जाजहेव असोच्चाए ज्ञानिन लेश्यायोगादिजावतदेकदेसभाए होज्जा / 53 तेणंभंते! एगसमएणं केवतिया होजा?,गोयमा! जह• एक्कोवा दोवा तिन्नि वा उक्को० अट्ठसयं 108, सिद्धिगमनो लोकादिसे तेणटेणं गोयमा! एवं वुच्चइ-सोच्चाणं केवलिस्स वा जाव केवलिउवासियाए वा जाव अत्थेगतिए केवलनाणं उप्पाडेजा अत्थे नो 8 स्थितिएककेवलनाणं उप्पाडेजा। सेवं भंते! रत्ति ॥सूत्रम् ३७०॥नवमसयस्स इगतीसइमो उद्देसो॥९-३१॥ कालेसंख्या प्रश्नाः / ___33 सोच्चाण मित्यादि, 34 अथ यथैव केवल्यादिवचनाश्रवणावाप्तबोध्यादेः केवलज्ञानमुत्पद्यते न तथैव तच्छ्रवणावाप्त // 734 // बोध्यादेः किन्तु प्रकारान्तरेणेति दर्शयितुमाह तस्स ण मित्यादि, तस्स त्ति यः श्रुत्वा केवलज्ञानमुत्पादयेत्तस्य कस्याप्यर्थात् प्रतिपन्नसम्यग्दर्शनचारित्रलिङ्गस्य, अट्ठमंअट्ठमेण मित्यादि च यदुक्तं तत्प्रायो विकृष्टतपश्चरणवतः साधोरवधिज्ञानमुत्पद्यत