SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ / / 733 // द्वीपसमुद्रतदेकदेशभागस्तत्र // 369 // अनन्तरं केवल्यादिवचनाश्रवणे यत्स्यात्तदुक्तमथ तच्छ्रवणे यत्स्यात्तदाह 33 सोच्चाणं भंते ! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिपन्नत्तं धम्मं लभेज्जा सवणयाए?, गोयमा! सोच्चाणं केवलिस्स वा जाव अत्थेगतिए केवलिपन्नत्तं धम्मं एवंजाचेव (जच्चेव) असोच्चाए वत्तव्वया साचेव (सच्चेव) सोच्चाए विभाणियव्वा, नवरं अभिलावो सोच्चेति, सेसंतं चेव निरवसेसंजाव जस्सणंमणपज्जवनाणावरणिज्जाणं कम्माणंखओवसमे कडे भवइ जस्सणं केवलनाणावर कम्माणंखए कडे भ० सेणं सोच्चाकेवलिस्स वा जाव उवासियाए वा केवलिपन्नत्तं धम्मंलब्भइसवणयाए केवलं बोहिं बुज्झेजा जाव केवलनाणं उप्पाडेजा, 34 तस्सणं अट्ठमंअट्ठमेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावमाणस्स पगइभद्दयाए तहेव जाव गवेसणं करेमाणस्स ओहिणाणे समुप्पज्जइ, सेणं तेणं ओहिनाणेणं समुप्पन्नेणं जह० अंगुलस्स असंखेजइभागं उक्को. असंखेनाइं अलोए लोयप्पमाणमेत्ताई खण्डाइं जाणइ पासइ॥ 35 से णं भंते! कतिसुलेस्सासु होजा?, गोयमा! छसुलेस्सासु होजा, तंजहा-कण्हलेसाए जाव सुक्कलेसाए। 36 सेणं भंते! कतिसुणाणेसु?, गोयमा! तिसुवा चउसु वा होजा, तिसु होजमाणे तिसु आभिणिबोहियनाणसुयनाणओहिनाणेसुहोना, चउसु होजा(ज) माणे आभि. सुय० ओहि मणप० होज्जा / 37 सेणं भंते! किंसयोगी होज्जा अयोगी होजा?, एवं जोगो(उ)वओगो संघयणं संठाणं उच्चत्तं आउयंच, एयाणि सव्वाणि जहा असोच्चाए तहेव भाणियव्वाणि / 38 से णं भंते! किं सवेदए०? पुच्छा, गोयमा! सवेदए वा होज्जा अवेदए वा, 39 जइ अवे. होजा किं उवसंतवे० होज्जा खीणवे. होजा?, गोयमा! नो उवसंतवे होज्जा खीणवे. होज्जा, 40 जइ सवे. होजा किं इत्थी० होजा पुरिस होज्जा नपुंसग० वा होज्जा पुरिसनपुंसग होजा?, पुच्छा, गोयमा! इत्थीवेदए वा होज्जा पुरिस० वा होज्जा पुरिसनपुंसग होज्जा / 41 से णं भंते! किं सकसाई होज्जा अकसाई वा होज्जा?, गोयमा! सक० वा होज्जा अक० वा होजा, 42 जइ अक होज्जा किं उवसंतक० 9 शतके उद्देशक: 31 |अश्रुत्वाधर्मलभेताघधिकारः। सूत्रम् 370 केवल्यादिश्रुत्वाधर्मादिलाभालाभप्रश्नाः / केवल्यादिश्रुत्वाऽवधिज्ञानिन लेश्यायोगादिसिद्धिगमनोज़लोकादिस्थितिएककालेसंख्याप्रश्नाः / // 733 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy