________________ भाग-२ / / 732 // श्रीभगवत्यङ्गखवेई कोहाईए य संजलणे // 1 // (अनन्तानुबन्धिनो मिश्रं सम्यक्त्वमष्टकं नपुंसकं स्त्रीवेदं षट्कं च / पुंवेदं च क्षपयति श्रीअभय क्रोधादिकांश्च संज्वलनान्॥१॥) इत्यादि ग्रन्थान्तरप्रसिद्धो न चायमिहाश्रितो यथा कथञ्चित्क्षपणामात्रस्यैव विवक्षितवृत्तियुतम् त्वादिति // 367 // | 28 आघवेज त्ति, आग्राहयेच्छिष्यानर्धापयेता प्रतिपादनतः पूजां प्रापयेत्, पन्नवेज त्ति प्रज्ञापयेद्भेदभणनतो बोधयेद्वा, परूवेज्जत्ति, उपपत्तिकथनतः, नन्नत्थ एगनाएण व त्ति न इति योऽयं निषेधः सोऽन्यत्रैकज्ञाताद्, एकमुदाहरणं वर्जयित्वेत्यर्थः, तथाविधकल्पत्वादस्येति, एगवागरणेण व त्ति, एकव्याकरणादेकोत्तरादित्यर्थः 29 पव्वावेज वत्ति प्रव्राजयेद्रजोहरणादिद्रव्यलिङ्गदानतः मुंडावेज्ज व त्ति मुण्डयेच्छिरोलुञ्चनतः, उवएसं पुण करेज्ज त्ति, अमुष्य पार्श्वे प्रव्रजेत्यादिकमुपदेशं कुर्यात् // |368 // 31 सद्दावई त्यादि,शब्दापातिप्रभृतयो यथाक्रमंजम्बूद्वीपप्रज्ञप्त्यभिप्रायेण हैमवतहरिवर्षरम्यकैरण्यवतेषु क्षेत्रसमासाभिप्रायेण तु हैमवतैरण्यवतहरिवर्षरम्यकेषु भवन्ति, तेषु च तस्य भाव आकाशगमनलब्धिसम्पन्नस्य तत्र गतस्य केवलज्ञानोत्पादसद्भावे सति, साहरणं पडुच्च त्ति देवेन नयनं प्रतीत्य सोमणसवणे त्ति सौमनसवनं मेरौ तृतीयम्, पंडगवणे त्ति मेरौ चतुर्थम्, गड्डाए व त्ति गर्ने निम्ने भूभागेऽधोलोकग्रामादौ, दरिए व त्ति तत्रैव निम्नतरप्रदेशे पायाले व त्ति महापातालकलशे वलयामुखादौ भवणे व त्ति भवनवासिदेवनिवासे पन्नरससु कम्मभूमीसुत्ति पञ्च भरतानि पञ्चैरवतानि पञ्चमहाविदेहा इत्येवंलक्षणासुकर्माणि कृषिवाणिज्यादीनि तत्प्रधाना भूमयः कर्मभूमयस्तासु, अड्डाइज्जे त्यादि, अर्द्ध तृतीयं येषां तेऽर्द्धतृतीयास्ते च ते द्वीपाश्चेति समासः, अर्द्धतृतीयद्वीपाश्चसमुद्रौ च तत्परिमितावर्द्धतृतीयद्वीपसमुद्रास्तेषांसचासौ विवक्षितो देशरूपोभागोऽशोऽर्द्धतृतीय ९शतके उद्देशकः 31 अश्रुत्वाधर्मलभेताघधिकारः। सूत्रम् 368 अश्रुत्वाकेवलिन धर्मोपदेशप्रवज्यासिद्धृत्वप्रश्नाः / सूत्रम् 369 अश्रुत्वाकेवलिन ऊर्ध्वादि लोकस्थिति एककालेसंख्याप्रश्नाः। / / 732 //