SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-२ // 731 // लोभान् क्षपयति, तथाऽप्रत्याख्यानादींश्च तथाविधानेव क्षपयतीति, पंचविहं नाणावरणिज्जं ति मतिज्ञानावरणादिभेदात्, ९शतके नवविहं दंसणावरणिज्जं ति चक्षुर्दर्शनाद्यावरणचतुष्कस्य निद्रापञ्चकस्य च मीलनान्नवविधत्वमस्य पंचविहं अंतराइयं ति उद्देशक: 31 अश्रुत्वादानलाभभोगोपभोगवीर्यविशेषितत्वादिति पञ्चविधत्वमन्तरायस्य, तत्र क्षपयतीति सम्बन्धः, किं कृत्वा? इत्यत आह धर्मलभेतातालमत्थकडं च णं मोहणिज्जं कुट्ट त्ति मस्तकं मस्तकशूची, कृत्तं छिन्नं यस्यासौ मस्तककृत्तः, तालश्चासौ मस्तककृत्तश्च ताल घधिकारः। सूत्रम् 367 मस्तककृत्तः, छान्दसत्वाच्चैवं निर्देशः, तालमस्तककृत्त इव यत्तत्तालमस्तककृत्तम्, अयमर्थः, छिन्नमस्तकतालकल्पं च अवधिज्ञानीमोहनीयं कृत्वा, यथा हि छिन्नमस्तकस्तालः क्षीणो भवत्येवं मोहनीयं यच क्षीणं कृत्वेति भावः, इदंचोक्तमोहनीयभेदशेषा जीवस्य लेश्या-ज्ञानपेक्षया द्रष्टव्यमिति, अथवाऽथ कस्मादनन्तानुबन्ध्यादिस्वभावे तत्र क्षपिते सति ज्ञानावरणीयादि क्षपयत्येव? इति, अत योगो-पयोग संघयणआह, तालमत्थे त्यादि, तालमस्तकस्येव कृत्त्वं क्रिया यस्य तत्तालमस्तककृत्त्वं तदेवंविधं च मोहनीयं कुट्ट त्ति, इतिशब्दस्यह संस्थानो-चगम्यमानत्वादितिकृत्वेतिहेतोस्तत्र क्षपिते ज्ञानावरणीयादिक्षपयत्येवेति, तालमस्तकमोहनीययोश्च क्रियासाधर्म्यमेव, यथा त्वायुष्-वेद कषायाहि तालमस्तकविनाशक्रियाऽवश्यम्भावितालविनाशा, एवं मोहनीयकर्मविनाशक्रियाऽप्यवश्यम्भाविशेषकर्मविनाशेति, ध्यवसायआह च नस्तकसूचिविनाशे तालस्य यथा ध्रुवो भवति नाशः / तद्वत्कर्मविनाशोऽपि मोहनीयक्षये नित्यम्॥१॥ ततश्च कर्मरजो- केवल-ज्ञान दर्शनादिविकरणकरं तद्विक्षेपकमपूर्वकरणम्, असदृशाध्यवसायविशेषमनुप्रविष्टस्य, अनन्तं विषयानन्त्याद्, अनुत्तरं सर्वोत्तमत्वाद्, प्रश्नाः / निर्व्याघातं कटकुट्यादिभिरप्रतिहननाद्, निरावरणं सर्वथा स्वावरणक्षयात् कृत्स्नं सकलार्थग्राहकत्वात्, प्रतिपूर्ण छ सकलस्वांशयुक्ततयोत्पन्नत्वात् केवलवरज्ञानदर्शनम्, केवलमभिधानतो वरं ज्ञानान्तरापेक्षया ज्ञानं च दर्शनं च ज्ञानदर्शनं समाहारद्वन्द्वस्ततः केवलादीनां कर्मधारयः, इह च क्षपणाक्रमः, अणमिच्छमीससम्म अट्ठ नपुंसित्थिवेयछक्कं च। पुमवेयं च // 731 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy