SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ भाग-२ // 730 // श्रीभगवत्यङ्गयतो भावलेश्यासु प्रशस्तास्वेव सम्यक्त्वादि प्रतिपद्यते नाविसुद्धास्विति / 13 तिसु आभिनिबोहिए इत्यादि, सम्यक्त्वमतिश्रीअभय श्रुतावधिज्ञानिनां विभङ्गविनिवर्तनकाले तस्य युगपद्धावादाद्ये ज्ञानत्रय एवासौ तदा वर्त्तत इति / 14 णो अजोगी होज त्ति, वृत्तियुतम् अवधिज्ञानकालेऽयोगित्वस्याभावात्, 15 मणजोगी त्यादि चैकतरयोगप्राधान्यापेक्षयाऽवगन्तव्यम् / 16 सागारोवउत्ते वे त्यादि, तस्य हि विभङ्गज्ञानान्निवर्तमानस्योपयोगद्वयेऽपिवर्तमानस्य सम्यक्त्वावधिज्ञानप्रतिपत्तिरस्तीति, ननुसव्वाओलद्धीओ सागारोवओगोवउत्तस्स भवंती त्यागमादनाकारोपयोगे सम्यक्त्वाव(धि)लब्धिविरोधः?, नैवम्, प्रवर्द्धमानपरिणामजीवविषयत्वात्तस्यागमस्य, अवस्थितपरिणामापेक्षया चानाकारोपयोगेऽपिलब्धिलाभस्य सम्भवादिति / 17 वइरोसभनारायसंघयणे होज त्ति प्राप्तव्यकेवलज्ञानत्वात्तस्य, केवलज्ञानप्राप्तिश्च प्रथमसंहनन एव भवतीति, 18-20 एवमुत्तरत्रापीति // 21 सवेयए होज्जत्ति विभङ्गस्यावधिभावकालेन वेदक्षयोऽस्तीत्यसौ सवेद एव, 22 नो इत्थि वेयए होज्जत्ति स्त्रिया एवंविधस्य व्यतिकरस्य स्वभावत एवाभावात् पुरिसनपुंसगवेयए त्ति वर्द्धितकत्वादित्वे नपुंसकः पुरुषनपुंसकः 23 सकसाई होज्जत्ति विभङ्गावधिकाले कषायक्षयस्याभावात्, 24 चउसु संजलणकोहमाणमायालोभेसु होज्ज त्ति स ह्यवधिज्ञानतापरिणतविभङ्गज्ञानश्चरणं प्रतिपन्न उक्तः, तस्य च तत्काले चरणयुक्तत्वात्सज्वलना एव क्रोधादयो भवन्तीति / 26 पसत्थ त्ति विभङ्गस्यावधिभावो हि नाप्रशस्ताध्यवसानस्य भवतीत्यत उक्तं प्रशस्तान्यध्यवसायस्थानानीति।२७ अणंतेहिं ति, अनन्तैः अनन्तानागतकालभाविभिः, विसंजोएइ त्ति विसंयोजयति, तत्प्राप्तियोग्यताया अपनोदादिति / जाओऽविय त्ति यापि च नेरइयतिरिक्खजोणियमणुस्सदेवगतिनामाओ त्ति, एतदभिधानाः, उत्तरपयडीओ त्ति नामकर्माभिधानाया मूलप्रकृतेरुत्तरभेदभूताः तासिं च णं ति तासां च नैरयिकगत्याधुत्तरप्रकृतीनांचशब्दादन्यासांच, उवग्गहिए त्ति, औपग्रहिकानुपष्टम्भप्रयोजनाननन्तानुबन्धिनः क्रोधमानमाया ९शतके उद्देशकः 31 अश्रुत्वाधर्मलभेताघधिकारः। सूत्रम् 367 अवधिज्ञानीजीवस्य लेश्या-ज्ञानयोगो-पयोगसंघयणसंस्थानो-बत्वायुष्-वेदकषायाध्यवसायकेवल-ज्ञान| दर्शनादि|प्रश्नाः / // 730 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy