________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 727 // वचनमश्रुत्वा अंगुलस्स असंखेज्जइभागं उक्को० असंखेज्जाइं जोयणसहस्साईजाणइ पा०, से णं तेणं विन्भंगनाणेणं समुप्पन्नेणं जीवेवि जा 9 शतके अजीवेवि जा० पासंडत्थे सारंभे सपरिग्गहे संकिलिस्समाणेवि जा. विसुज्झमाणेवि जा० से णं पुव्वामेव सम्मत्तं पडिवाइसं० उद्देशकः 31 अश्रुत्वापडित्तासमणधम्मरोएति समणधम्मं रोएता चरित्तं पडि० चरित्तं पडित्ता लिंगंपडि०, तस्स णं तेहिं मिच्छत्तपज्जवेहिं परिहायमाणेहिं धर्मलभेता२सम्मइंसणपज्जवेहिं परिवहमाणेहिं 2 से विन्भंगे अन्नाणे सम्मत्तपरिग्गहिए खिप्पामेव ओही परावत्तइ // सूत्रम् 366 // घधिकारः। सूत्रम् 366 11 तस्से त्यादि तस्स त्ति योऽश्रुत्वैव केवलज्ञानमुत्पादयेत्तस्य कस्यापि, छटुंछटेण मित्यादिच यदुक्तं तत्प्रायः षष्ठतपश्चरण केवल्यादि वतो बालतपस्विनो विभङ्गः, ज्ञानविशेष उत्पद्यत इति ज्ञापनार्थमिति, पगिज्झिय त्ति प्रगृह्य धृत्वेत्यर्थः, पगतिभद्दयाए, इत्यादीनि विभंगज्ञानतुप्राग्वत्, तयावरणिज्जाणं ति विभङ्गज्ञानावरणीयानामीहापोहमग्गणगवेसणं करेमाणस्सत्ति, इहेहा सदर्थाभिमुखा ज्ञानचेष्टाऽपोहस्तु सम्यक्त्व चारित्रावधिविपक्षनिरासः, मार्गणं चान्वयधर्मालोचनं गवेषणं तु व्यतिरेकधर्मालोचनमिति, से णं ति, असौ बालतपस्वी, जीवेवि ज्ञानप्राप्तिजाणइ त्ति कथञ्चिदेव न तु साक्षान्मूर्तगोचरत्वात्तस्य पासंडत्थे त्ति व्रतस्थान् सारंभे सपरिग्गहे त्ति सारम्भान् सपरिग्रहान् सतः, किंविधाञ्जानाति? इत्याह संकिलिस्समाणेवि जाणइ तिमहत्या सङ्क्लिश्यमानतया सङ्क्लिश्यमानानपिजानाति विसुज्झमाणेवि जाणइ त्ति, अल्पीयस्याऽपि विशुद्ध्यमानतया विशुद्ध्यमानानपि जानाति, आरम्भादिमतामेवंस्वरूपत्वात्, सेणं ति, असौ विभङ्गज्ञानी जीवाजीवस्वरूपपाषण्डस्थसङ्क्लिश्यमानतादिज्ञायकः सन् पुव्वामेव त्ति चारित्रप्रतिपत्तेः पूर्वमेव, सम्मत्तं / ति सम्यग्भावम्, समणधम्मं ति साधुधर्मम्, रोएइ त्ति श्रद्धत्ते चिकीर्षति वा, ओही परावत्तइत्ति, अवधिर्भवतीत्यर्थः, इह च यद्यपि चारित्रप्रतिपत्तिमादावभिधाय सम्यक्त्वपरिगृहीतं विभङ्गज्ञानमवधिर्भवतीति पश्चादुक्तं तथाऽपि चारित्रप्रतिपत्तेः पूर्व सम्यक्त्वप्रतिपत्तिकाल एव विभङ्गज्ञानस्यावधिभावो द्रष्टव्यः,सम्यक्त्वचारित्रभावे विभङ्गज्ञानस्याभावादिति // 366 // प्रश्नाः / // 727 //