________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-२ // 725 // मणपज्जवनाणं, अत्थे केवलनाणं उप्पा० अत्थे केवलनाणं नो उप्पा० / से केण० भंते! एवं वु० असोच्चाणं तं चेव जाव अत्थे० ९शतके केवलनाणं नो उप्पा.?, गोयमा! जस्सणं नाणाव० कम्माणंखओवसमे नोकडे भ० 1 जस्सणं दरिसणाव० कम्माणं खओवसमे उद्देशकः 31 अश्रुत्वानोकडे भ० 2 जस्सणं धम्मंतरा कम्माणंखओवसमे नोकडे भ० 3 एवं चरित्ताव० 4 जयणाव०५ अज्झवसाणाव०६ आभिणिबो० धर्मलभेता७ जाव मणपज्जवनाणाव० कम्माणं खओवसमे नो कडे भ० 10 जस्स णं केवलनाणाव० जाव खए नो कडे भ० 11 से णं धधिकारः। सूत्रम् 365 असोच्चाकेव० वा जाव केवलिपन्नत्तं धम्मनोलभेजा सवणयाए केवलंबोहिं नोबु० जाव केवलनाणं नो उप्पा०, जस्सणं नाणाव० केवल्यादिकम्माणं खओवसमे भ० जस्स णं दरिसणाव कम्माणं खओवसमे कडे भ० जस्स णं धम्मंतराइयाणं एवं जाव जस्स णं | पार्थेऽश्रुत्वा | धर्मबोधकेवलनाणाव० कम्माणं खए कडे भ० से णं असोच्चाकेवलिस्स वा जाव केवलिपन्नत्तं धम्मं लभेजा सवणयाए केवलं बोहिं बोध्यबुझेजा जाव केवलणाणं उप्पाडेजा // सूत्रम् 365 // नगारत्व ब्रह्मचर्य१ रायगिह यित्यादि, तत्र च, असोच्च त्ति, अश्रुत्वा धर्मफलादिप्रतिपादकवचनमनाकर्ण्य प्राकृतधर्मानुरागादेवेत्यर्थः, यतना-संवर केवलिस्स वत्ति केवलिनो जिनस्य, केवलिसावगस्स त्ति केवली येन स्वयमेव पृष्टः श्रुतंवायेन तद्वचनमसौ केवलिश्रावकस्तस्य मत्यादि पंचज्ञानकेवलिउवासगस्स वत्ति केवलिन उपासनां विदधानेन केवलिनैवान्यस्य कथ्यमानं श्रुतं येनासौ केवल्युपासकः, तप्पक्खियस्स लाभालाभत्ति केवलिनः पाक्षिकस्य स्वयंबुद्धस्य, धम्मं ति श्रुतचारित्ररूपं लभेज त्ति प्राप्नुयात्, सवणयाए त्ति श्रवणतया श्रवणरूपतया / तत्कारणादिश्रोतुमित्यर्थः॥नाणावरणिज्जाणं ति बहुवचनंज्ञानावरणीयस्य मतिज्ञानावरणादिभेदेनावग्रहमत्यावरणादिभेदेन च बहुत्वात्, इह च क्षयोपशमग्रहणान्मत्यावरणाद्येव तद् ग्राह्यं न तु केवलावरणं तत्र क्षयस्यैव भावात्, ज्ञानावरणीयस्य क्षयोपशमश्च गिरिसरिदुपलघोलनान्यायेनापिकस्यचित्स्यात् , तत्सद्भावे चाश्रुत्वाऽपि धर्मं लभते श्रोतुम्, क्षयोपशमस्यैव तल्लाभेऽन्तरङ्ग प्रश्नाः / // 725 //