________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ / / 724 // णं भंते! केव० जाव केवलं आभिणिबोहियनाणं उप्पाडेज्जा?, गोयमा! असोच्चाणं केव० वा जाव उवासियाए वा अत्थे केवलं आभिणि० उप्पाडेजा अत्थे केवलं आभिणि० नो उप्पा०, से केण जाव नो उप्पा०?, गोयमा! जस्स णं आभिणि कम्माणं खओवसमे कडे भ० सेणं असोच्चाकेवलिस्स वा जाव केवलं आभिणि उप्पा०, जस्सणं आभिणि कम्माणं खओवसमे नोकडे भ० सेणं असोच्चाकेव० वा जाव केवलं आभिणि नो उप्पा० से तेण० जाव नो उप्पा०, 8 असोच्चा णं भंते! केवलि. जाव केवलं सुयनाणं उप्पाडेजा एवं जहा आभिणिबोहियनाणस्स वत्तव्वया भणिया तहा सुयनाणस्सविभाणियव्वा, नवरंसुयनाणावरणिज्जाणं कम्माणं खओवसमे भाणियव्वे / एवं चेव केवलं ओहिनाणं भाणियव्वं, नवरं ओहिणाणावरणिज्जाणं कम्माणं खओवसमे भाणियव्वे, एवं केवलं मणपज्जवनाणं उप्पा०, नवरं मणपज्जवणाणावर कम्माणं खओवसमे भाणियव्वे, 9 असोच्चा णं भंते! केव० वाजाव तप्पक्खियउवासियाए वा केवलनाणं उप्पा०, एवं चेव नवरं केवलनाणावरणिज्जाणं कम्माणंखए भाणियव्वे, सेसं तं चेव, से तेण० गोयमा! एवं वु० जाव केवलनाणं उप्पाडेजा। 10 असोच्चा णं भंते! केव० वा जाव तप्पक्खियउवासियाए वा केवलिपन्नत्तं धम्मं लभेजासवणयाए केवलंबोहिं बुज्झेज्जा केवलं मुंडे भवित्ता आगाराओ अणगारियंपव्वएज्जा केवलंबंभचेरवासं आवसेज्जा केवलेणंसंजमेणंसंजमेजा केवलेणं संवरेणं संवरेज्जा केवलं आभिणिबोहियनाणं उप्पाडेजा जाव केवलं मणपजवनाणं उप्पा० केवलनाणं उप्पा०?, गोयमा! असोच्चाणं केवलिस्स वा जाव उवासियाए वा अत्थे० केवलिपन्नत्तं धम्मं लभेजा सव० अत्थे केवलिप० धम्मं नो लभेजा सव० अत्थे केवलं बोहिं बु० अत्थे• केवलं बोहिंणो बु० अत्थे केवलं मुंडे भवित्ता आगा० अण० पव्व० अत्थे० जाव नो पव्व० अत्थे केवलं बंभ० आव० अत्थे• केवलं बंभ० नो आव० अत्थे केवलेणं संज० संजमेज्जा अत्थे केवलेणं सजमेणं नो संज० एवं संवरेणवि, अत्थे केवलं आभिणिबोहियनाणं उप्पा० अत्थे० जाव नो उप्पा०, एवं जाव |9 शतके उद्देशकः 31 अश्रुत्वाधर्मलभेता| घधिकारः। सूत्रम् 365 | केवल्यादिपार्श्वेऽश्रुत्वाधर्मबोधबोध्यनगारत्वब्रह्मचर्ययतना-संवर मत्यादिपंचज्ञानलाभालाभतत्कारणादिप्रश्ना:। // 724 //