________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 723 // वा जाव उवासियाए वा अत्थे केवलं मुंडे भवित्ता अ(आ)गाराओ अण. पव्व० अत्थे केवलं मुंडे भवित्ता अगा० अण. नो पव्वएजा,सेकेण जाव नो पव्व०?,गोयमा! जस्सणं धम्मंतराइयाणं कम्माणंखओवसमे कडे भ० सेणं असोच्चा केव० वाजाव केवलं मुंडे भवित्ता अगा० अण. पव्व०, जस्स णं धम्मंतराइयाणं कम्माणं खओवसमे नो कडे भ० से णं असोच्चाकेव० वा जाव मुंडे भवित्ता जाव णो पव्व० से तेण• गोयमा! जाव नो पव्व०। 4 असोच्चा णं भंते! केवलिस्स वा जाव उवासियाए वा केवलं बंभचेरवासं आवसेज्जा?, गोयमा! असोच्चाणं केव० वा जाव उवासियाए वा अत्थे केवलं बंभचेरवासं आवसेज्जा अत्थे केवलं बंभचेरवासंनो आव०,सेकेणटेणं भंते! एवं वु० जावनो आव०?,गोयमा! जस्सणंचरित्तावरणिज्जाणं कम्माणंखओवसमे कडे भ० से णं असोच्चाकेव० वा जाव केवलं बंभचे० आव०, जस्स णं चरित्तावरणिज्जाणं कम्माणं खओवसमे नो कडे भ० से णं असोच्चाकेव० वाजावनो आव०, से तेणटेणंजावनो आव०।५असोच्चाणं भंते! केवलिस्सवाजाव केवलेणंसंजमेणं संजमेना?, गोयमा! असोच्चा णं केव० जाव उवासियाए वा जाव अत्थे० केवलेणं संजमेणं संज० अत्थे० केवलेणं संज० नो संजमेजा, से केणटेणंजाव नो संज०?, गोयमा! जस्सणंजयणावरणिज्जाणं कम्माणंखओवसमे कडे भ० से णं असोच्चाणं केवलिस्सवाजाव केवलेणं संज० संजमेजा जस्सणंजयणावरणिज्जाणं कम्माणंखओवसमे नोकडे भ० सेणं असोच्चाकेव० वाजाव नो संज०, से तेण० गोयमा!जाव अत्थे० नो संज०।६ असोच्चाणं भंते! केवलिस्सवाजाव उवासियाएवा केवलेणं संवरेणं संवरेज्जा?,गोयमा! असोच्चाणं केव० जाव अत्थे केवलेणं संव०संवरेज्जा अत्थे केवलेणंजाव नोसंव०,सेकेण जाव नोसंव.?,गोयमा! जस्सणं अज्झवसाणावरणिज्जाणं कम्माणं खओवसमे कडे भ० से णं असोच्चाकेव० वा जाव केवलेणं संव० संवरेज्जा, जस्स णं अज्झवसाणाव० कम्माणंखओवसमेणोकडे भ० सेणं असोच्चा केवलिस्स वा जाव नोसंव०, से तेण० जावनोसंव०।७ असोच्चा ९शतके उद्देशक: 31 अश्रुत्वाधर्मलभेताद्यधिकारः। सूत्रम् 365 केवल्यादिपार्श्वेऽश्रुत्वाधर्मबोधबोध्य| नगारत्व ब्रह्मचर्य| यतना-संवर मत्यादिपंचज्ञानलाभालाभतत्कारणादिप्रश्नाः / // 723 //