________________ श्रीभगवत्यक श्रीअभय वृत्तियुतम् भाग-२ // 722 // 9 शतके उद्देशक: 31 अश्रुत्वाधर्मलभेताघधिकारः। सूत्रम् 365 केवल्यादिपार्श्वऽश्रुत्वाधर्मबोधबोध्यनगारत्व ॥नवमशतक एकत्रिंशमोद्देशकः॥ उक्तरूपाश्चार्थाः केवलिधर्माज्ज्ञायन्ते तं चाश्रुत्वाऽपि कोऽपि लभत इत्याद्यर्थप्रतिपादनपरमेकत्रिंशत्तममुद्देशकमप्याह, तस्य चेदमादिसूत्रम् १रायगिहे जाव एवं वयासी-असोच्चाणंभंते! केवलिस्सवा केवलिसावगस्स वा केवलिसावियाए वा केवलिउवासगस्सवा केवलिउवासियाए वा तप्पक्खियस्स वा तप्पक्खियसावगस्स वा तप्पक्खियसावियाए वा तप्पक्खियउवासगस्स वा तप्पक्खियउवासियाएवा केवलिपन्नत्तं धम्मलभेजा सवणयाए?,गोयमा! असोचाणं केवलिस्सवाजाव तप्पक्खियउवासियाए वा अत्थेगतिए केवलिपन्नत्तं धम्मलभेजासवणयाए अत्थे केवलिपन्नत्तं धम्मनोलभेजा सव०॥सेकेणटेणं भंते! एवं वु०- असोच्चाणंजाव नो लभेजा सव०?, गोयमा! जस्स णं नाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चाकेवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिप० धम्मलभेज सव०, जस्सणं नाणावर कम्माणं खओवसमे नो कडे भवइसे णं असोच्चाणं केवलिस्स वा जाव तप्पक्खियउवासियाए केवलिप० धम्मं नोलभेज सव०,से तेणटेणं गोयमा! एवं वु०-तंचेव जाव नोलभेज सव०॥२ असोच्चाणं भंते! केव० वा जाव तप्पक्खियउवासियाए वा केवलं बोहिं बुज्झेजा?, गोयमा! असोच्चाणं केवलिस्सवा जाव अत्थे० केवलं बोहिं बुज्झेजा अत्थे० केवलं बोहिं णो बु०॥ से केणटेणं भंते! जाव नो बुल?, गोयमा! जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे कडे भ० से णं असोच्चाकेवलिस्स वा जाव केवलं बोहिं बु०, जस्स णं दरिसणावर० कम्माणं खओवसमे णो कडे भ० सेणं असोच्चाकेव० वा जाव केवलं बोहिंणो बु०, से तेणटेणंजावणो बु०॥ 3 असोच्चाणं भंते! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलं मुंडे भवित्ता आगाराओ अणगारियं पव्वएज्जा?, गोयमा! असोच्चाणं केव० ब्रह्मचर्य यतना-संवर मत्यादि|पंचज्ञान| लाभालाभतत्कारणादिप्रश्राः / // 722 //