SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 719 // 9 शतके उद्देशकः 3-30 अष्टाविंशत्यन्तरद्वीपाधिकारः। सूत्रम् 364 एकोरुकाद्यष्टाविंशत्यन्तरद्वीप स्थान रायगिहे जाव एवं वयासी- कहिणं भंते! दाहिणिल्लाणं एगो(गू)रुयमणुस्साणं एगो(गु)रुयदीवे णामं दीवे पन्नत्ते?, गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासहरपव्वयस्स पुरच्छि(त्थि)मिल्लाओ चरिमंताओ लवणसमुदं उत्तरपुरच्छिमेणं तिन्नि जोयणसयाई ओगाहित्ता एत्थणंदाहिणिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे नामंदीवेपण्णत्ते, तंगोयमा! तिन्निजोयणसयाई आयामविक्खंभेणंणवएक्को(गू)णवन्ने जोयणसए किंचिविसेसूणे परिक्खेवेणंपन्नत्ते, सेणंएगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते दोण्हविपमाणं वन्नओ य, एवं एएणं कमेणं जहा जीवाभिगमे जाव सुद्धदंतदीवे जाव देवलोगपरिग्गहिया(ग्गहा) णं ते मणुया पण्णत्ता समणाउसो!। एवं अट्ठावीसं (पि) अंतरदीवा सएणं 2 आयामविक्खंभेणं भाणियव्वा, नवरं दीवे 2 उद्देसओ, एवं सव्वेवि अट्ठावीसं उद्देसगा भाणियव्वा / सेवं भंते! सेवं भंते! त्ति ॥सूत्रम् ३६४॥नवमस्स तईयाइआ तीसंता उद्देसा समत्ता॥९-(३-३०)॥ रायगिह यित्यादि, दाहिणिल्लाणं त्ति, उत्तरान्तरद्वीपव्यवच्छेदार्थम्, एवं जहा जीवाभिगमे त्ति, तत्र चेदमेवं सूत्रं चुल्लहिमवंतस्स वासहरपव्वयस्स उत्तरपुरच्छिमिल्लाओ चरिमंताओ लवणसमुदं तिन्नि जोयणसयाई ओगाहित्ता एत्थ णं दाहिणिल्लाणं एगोरुयमणुस्साणं एगोरुयनामं दीवे पन्नत्ते, तिन्नि जोयणसयाई आयामविक्खंभेणं नवएगूणपन्ने जोयणसए किंचिविसेसूणे परिक्खेवेणं, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्त यित्यादि, इह चवेदिकावनखण्डकल्पवृक्षमनुष्यीवर्णकोऽभिधीयते, Oअतोऽग्रे निर्देक्ष्यमाणात् जहा जीवाभिगमे उत्तरकुरुवक्तव्वयाए इत्यतिदेशाच्चानुमीयत एतद्यदुत केषुचित्तदानींतनेषु जीवाभिगमादर्शेष्वभूत, एकोरुकवक्तव्यतासूत्रे कल्पवृक्षादिवर्णनं केषुचिच्चोत्तरकुरुवक्तव्यतायाम्, तथा च जीवाभिगमसूत्र एकोरुकवक्तव्यतायां कल्पवृक्षादिवर्णनेऽपिवृत्तौ प्रतीकधृतिपूर्वमुत्तरकुरुवक्तव्यतायां व्याख्यानं कल्पवृक्षादेस्तादृशादर्शदर्शनमूलमेव / // 719 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy