________________ श्रीभगवत्यङ्गा श्रीअभय वृत्तियुतम् भाग-२ // 718 // तु। नक्खत्ताणं तु भवे सोलाई दुवे सहस्साई॥२॥ अडयाल सयसहस्सा बावीसं खलु भवे सहस्साई। दो य सय पुक्खरद्धे तारागण- 9 शतके | कोडिकोडीणं // 3 // सोभं सोभिंसु वा 3 / तथा मणुस्सखेते णं भंते! केवइया चंदा? इत्यादि प्रश्नः, उत्तरं तु बत्तीसं चंदसयं बत्तीसं उद्देशकः२ ज्योतिष्काचेव सूरियाण सयं। सयलं मणुस्सलोयं चरंति एए पयासिंता॥१॥ एक्कारस य सहस्सा छप्पिय सोला महागहाणं तु। छच्च सया | धिकारः। छण्णउया णक्खत्ता तिन्नि य सहस्सा॥ 2 // अडसीइ सयसहस्सा चालीस सहस्स मणुयलोगंमि। सत्त य सया अणूणा तारागण सूत्रम् 363 जम्बूलवणकोडिकोडीणं // 3 // इत्यादि, किमन्तमिदं वाच्यम्? इत्याह जावे त्यादि, अस्य च सूत्रांशस्यायं पूर्वोऽशः, अट्ठासीइंच गहा धातकीअट्ठावीसं च होइ नक्खत्ता। एगससीपरिवारो एत्तो ताराण वोच्छामि / / 1 // छावट्ठि सहस्साई नव चेव सयाई पंच सयराई ति। 3 कालोदपुक्खरोदे णं भंते! समुद्दे केवइया चंदे त्यादौ प्रश्न इदमुत्तरं दृश्यं संखेज्जा चंदा पभासिंसु वा 3 इत्यादि, एवं (उ०२ प०३४८-१,१- चन्द्रसूर्य |प्रश्नाः / ३६७)सव्वेसु दीवसमुद्देसु त्ति पूर्वोक्तेन प्रश्नेन यथासम्भवं सङ्ख्याता असङ्ख्याताश्च चन्द्रादय इत्यादिना चोत्तरेणेत्यर्थः, द्वीप | उद्देशकः समुद्रनामानि चैवं-पुष्करोदसमुद्रादनन्तरो वरुणवरो द्वीपस्ततो वरुणोदः समुद्रः, एवं क्षीरवरक्षीरोदौ घृतवरघृतोदौ क्षोदवर अष्टाविंशक्षोदोदौ नन्दीश्वरवरनन्दीश्वरोदौ, अरुणारुणोदौ, अरुणवरारुणवरोदौ, अरुणवरावभासारुणवरावभासोदौ कुण्डलकुण्डलोदी कुण्डलवरकुण्डलवरोदौ कुण्डलवरावभासकुण्डलवरावभासोदौ रुचकरुचकोदौ रुचकवररुचकवरोदौ रुचकवराव धिकारः। भासरुचकवरावभासोदावित्यादीन्यसङ्ख्यातानि, यतोऽसङ्ख्याता द्वीपसमुद्रा इति // 363 // नवमशते द्वितीयः॥९-२॥ |3-30 त्यन्तरद्वीपा // 718 // ॥नवमशतके तृतीयादारभ्यत्रिंशत्तमान्ता उद्देशकाः॥ द्वितीयद्देशके द्वीपवरवक्तव्यतोक्ता, तृतीयेऽपि प्रकारान्तरेण सैवोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्