________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ / / 710 // णामं तस्स णं नियमा गोयं जस्स णं गोयं तस्स नियमा नाम, गोयमा! दोवि एए परोप्परं नियमा, 43 जस्स णं भंते! णामं तस्स अंतराइयं? पुच्छा, गोयमा! जस्स नामं तस्स अंत सिय अस्थि सिय नत्थि, जस्स पुण अंत० तस्स नाम नियमा अस्थि 6 / 44 जस्सणं भंते! गोयं तस्स अंतराइयं०? पुच्छा, गोयमा! जस्सणं गोयं तस्स अंतराइयं सिय अस्थि सिय नत्थि, जस्स पुण अंतराइयं तस्स गोयं नियमा अत्थि 7 // सूत्रम् 360 // 45 जीवे णं भंते! किं पोग्गली पोग्गले?, गोयमा! जीवे पोग्गलीवि पोग्गलेवि, से केणटेणं भंते! एवं वु. जीवे पो० वि पोग्गलेवि?, गोयमा! से जहानामए छत्तेणं छत्ती, दंडेणं दंडी, घडेणं घडी, पेडणं पडी, करेणं करी एवामेव गोयमा! जीवेवि सोइंदियचक्खिदियघाणिंदियजिभिंदियफासिंदियाईप० पोग्गली, जीवं प० पोगग्ले, सेतेणटेणं गोयमा! एवं वु० जीवे पोग्गलीवि पोग्गलेवि। 46 नेरइएणं भंते! किंपोग्गली?, एवं चेव, एवं जाव वेमाणिए नवरंजस्सजइ इंदियाई तस्स तइविभाणियव्वाई। 47 सिद्धे णं भंते! किं पोग्गली पोग्गले?, गोयमा! नो पोग्गली पोग्गले, सेकेणतुणं भंते! एवं वु० जाव पोग्गले?, गोयमा! जीवं प०, से तेणटेणं गोयमा! एवं वु० सिद्धेनोपोग्गली पोग्गले। सेवं भंते! रत्ति ॥सूत्रम् 361 // अट्ठमसए दशमो उद्देशो समत्तो॥८-१०॥ समत्तं अट्ठमं सयं // 8 // ___31 जस्स ण मित्यादि, 32 जस्स पुण वेयणिज्ज तस्स नाणावरणिज्जं सिय अत्थि सिय नत्थि त्ति, अकेवलिनं केवलिनं च प्रतीत्य, अकेवलिनो हि वेदनीयं ज्ञानावरणीयं चास्ति, केवलिनस्तु वेदनीयमस्ति न तु ज्ञानावरणीयमिति। 33 जस्स णाणावरणिज्जं तस्स मोहणिज्जं सिय अत्थि सिय नत्थि त्ति, अक्षपकं क्षपकं च प्रतीत्य, अक्षकपस्य हि ज्ञानवरणीयं मोहनीय चास्ति, क्षपकस्य तु मोहक्षये यावत् केवलज्ञानं नोत्पद्यते तावज्ज्ञानावरणीयमस्ति न तु मोहनीयमिति / एवं च यथा 8 शतके उद्देशकः 10 देशाऽऽराधनाघधिकारः। | सूत्रम् 360 ज्ञानावरणीयादिप्रत्येकानां प्रत्येकैः सह सम्बन्ध|प्रश्नाः / | सूत्रम् 361 | नै०आदिसिद्धान्ता जीवा पुदलीपुद्रलप्रश्नाः।