________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 711 // सम्बन्ध ज्ञानावरणीयं वेदनीयेन सममधीतं तथाऽऽयुषा नाम्ना गोत्रेण च सहाध्येयम्, उक्तप्रकारेण भजनायाः सर्वेषु तेषु भावात्, 34 8 शतके अंतराएणं च समं ज्ञानावरणीयं तथा वाच्यं यथा दर्शनावरणम्, निर्भजनमित्यर्थः, एतदेवाह, एवं जहा वेयणिज्जेण सम मित्यादि, | उद्देशकः 10 देशाऽऽराधनानियमा परोप्परं भाणियव्वाणि त्ति कोऽर्थः? जस्स नाणावरणिज्जं तस्स नियमा अंतराइयं जस्स अंतराइयं तस्स नियमा नाणावरणिज्ज | घधिकारः। मित्येवमनयोः परस्परं नियमोवाच्य इत्यर्थः॥ 35 अथ दर्शनावरणं शेषैः षड्भिःसह चिन्तयन्नाह जस्से त्यादि, अयंच गमो सूत्रम् 360 | ज्ञानावरणीयाज्ञानावरणीयगमसम एवेति / 36 जस्स णं भंते! वेयणिज्ज मित्यादिना तु वेदनीयं शेषैः पञ्चभिः सह चिन्त्यते, तत्र च जस्स दिप्रत्येकानां वेयणिज्जं तस्स मोहणिज्जं सिय अत्थि सिय नत्थि त्ति, अक्षीणमोहं क्षीणमोहं च प्रतीत्य, अक्षीणमोहस्य हि वेदनीयं मोहनीय छ प्रत्येकैः सह चास्ति, क्षीणमोहस्य तु वेदनीयमस्ति नतु मोहनीयमिति / 37 एवं एयाणि परोप्परं नियम त्ति कोऽर्थः? यस्य वेदनीयं तस्य |प्रश्नाः / नियमादायुर्यस्यायुस्तस्य नियमाद्वेदनीयमित्येवमेते वाच्ये इत्यर्थः, एवं नामगोत्राभ्यामपि वाच्यम्, एतदेवाह जहा आउएणे सूत्रम् 361 |नै० आदित्यादि, अन्तरायेण तु भजनया यतो वेदनीयमन्तरायं चाकेवलिनामस्ति केवलिनां तु वेदनीयमस्ति न त्वन्तरायम्, 38. सिद्धान्ता जीवा पुद्गलीएतदेव दर्शयतोक्तं जस्स वेयणिज्जं तस्स अंतराइयं सिय अत्थि सिय नत्थि त्ति / 39 अथ मोहनीयमन्यैश्चतुर्भिः सह चिन्त्यते, तत्र पुद्गलप्रश्नाः। यस्य मोहनीयं तस्यायुर्नियमादकेवलिन इव, यस्य पुनरायुस्तस्य मोहनीयं भजनया, यतोऽक्षीणमोहस्यायुर्मोहनीयं चास्ति क्षीणमोहस्य त्वायुरेवेति, एवं नाम गोयं अंतराइयं च भाणियव्वं ति, अयमर्थः, यस्य मोहनीयं तस्य नाम गोत्रमन्तरायं च। नियमादस्ति, यस्य पुनर्नामादित्रयं तस्य मोहनीयं स्यादस्त्यक्षीणमोहस्येव, स्यानास्ति क्षीणमोहस्येवेति // 40 अथायुरन्यैस्त्रिभिः सह चिन्त्यते जस्स णं भंते! आउय मित्यादि, दोवि परोप्परं नियम त्ति कोऽर्थ? जस्स आउयं तस्स नियमा नाम जस्स नाम तस्स नियमा आउय मित्यर्थः, एवं गोत्रेणापि, 41 जस्स आउयं तस्स अंतराइयं सियं अत्थि सिय नत्थि त्ति यस्यायुस्तस्यान्तरायं // 711 //