SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 709 // दसणाव नियमा अस्थि जस्सणं दरिसणाव० तस्सवि नाणाव नियमा अत्थि। 32 जस्सणं भंते! णाणाव० तस्सवेयणिज्जंजस्स वेय. तस्स णाणावरणिज्जं?, गोयमा! जस्स नाणाव० तस्स वेयणिज्जं नियमा अस्थि जस्स पुण वेय. तस्स णाणाव सिय अस्थि सिय नत्थि। 33 जस्सणंभंते! नाणाव० तस्स मोहणिज्जंजस्स मोहणिज्जं तस्स नाणाव०?, गोयमा! जस्स नाणाव० तस्स मोहणिज्नं सिय अस्थि सिय नत्थि, जस्स पुण मोहणिज्जं तस्स नाणाव. नियमा अत्थि। 34 जस्स णं भंते! णाणाव० तस्स आउयं एवं जहा वेयणिज्जेणसमंभणियंतहा आउयएणविसमंभाणियव्वं, एवं नामेणवि एवं गोएणविसमं, अतंराइएण समंजहा दरिसणावरणिज्जेण समंतहेव नियमा परोप्परं भाणियव्वाणि 1 / 35 जस्सणं भंते! दरिसणावरणिज्जं तस्स वेयणिज्जं जस्स वेय. तस्स दरिसणाव. जहा नाणाव. उवरिमेहिं सत्तहिं कम्मेहिं समं भणियंतहा दरिसणावरणिज्जंपि उवरिमेहिं छहिं कम्मेहिं समं भाणियव्वं जाव अंतराइएणं 2 // 36 जस्सणं भंते! वेयणिज्जं तस्स मोहणिज्जं जस्स मोह० तस्स वेय.?, गोयमा! जस्स वेय. तस्स मोह० सिय अस्थि सिय नत्थि, जस्स पुण मोह० तस्स वेय. नियमा(म) अत्थि। 37 जस्स णं भंते! वेयणिज्जं तस्स आउयं?, एवं एयाणि परोप्परं नियमा, जहा आउएण समं एवं नामेणवि गोएणवि समंभाणियव्वं / 38 जस्स णं भंते! वेयणिज्जं तस्स अंतराइयं?, पुच्छा, गोयमा! जस्स वेय० तस्स अंत० सिय अस्थि सिय नत्थि, जस्स पुण अंत० तस्स वेय० नियमा(म) अस्थि 3 / 39 जस्स णं भंते! मोहणिज्जं तस्स आउयं जस्स आ० तस्स मोह०?, गोयमा! जस्स मोह तस्स आउयं नियमा अस्थि जस्स पुण आ० तस्स पुण मोह सिय अस्थि सिय नत्थि, एवं नामंगोयं अंतराइयंच भाणियव्वं 4 / 40 जस्सणंभंते! आउयं तस्स नाम०? पुच्छा गोयमा! दोवि परोप्परं नियम, एवं गोत्तेणवि समं भाणियव्वं, 41 जस्स णं भंते! आउयं तस्स अंतराइयं०?, पुच्छा, गोयमा! जस्स आ० तस्स अंत० सिय अत्थि सिय नत्थि, जस्स पुण अंत० तस्स आउयं नियमा५।४२ जस्सणं भंते! नामं तस्स गोयं, जस्सणं गोयं तस्सणं नामं? पुच्छा, गोयमा! जस्सणं 8 शतके उद्देशक:१० देशाऽऽराधनाघधिकारः। सूत्रम् 360 ज्ञानावरणीयादिप्रत्येकानां प्रत्येकैः सह सम्बन्ध|प्रश्नाः / सूत्रम् 361 नै०आदिसिद्धान्ता जीवा पुद्गलीपुद्गलप्रश्नाः / // 709 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy