________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 708 // नियमा अणंतेहिं, 29 एगमेगस्सणंभंते! नेरइयस्स एगमेगेजीवपएसे णाणावरणिज्जस्स कम्मस्स केवइएहिं अविभागपलि आवेढिए 8 शतके परिवेढिते?, गोयमा! नियमा अणंतेहिं, जहा नेरइयस्स एवं जाव वेमाणियस्स, नवरंमणूसस्स जहा जीवस्स। 30 एगमेगस्सणं भंते! उद्देशक: 10 देशाऽऽराधनाजीवस्स एगमेगे जीवपएसे दरिसणावरणिज्जस्स कम्मस्स केवतिएहिं एवं जहेव नाणावरणिज्जस्स तहेव दंडगो भाणियव्वो जाव घधिकारः। सूत्रम् 359 वेमाणियस्स, एवं जाव अंतराइयस्स भाणियव्वं, नवरं वेयणिज्जस्स आउयस्स णामस्स गोयस्स एएसिंचउण्हविकम्माणंमणूसस्स नै०आदीनाजहा नेरइयस्स तहा भाणियव्वं सेसंतंचेव॥सूत्रम् 359 // मष्टकर्मतद विभाग२४ कइ ण मित्यादि, 26 अविभागपलिच्छेद त्ति परिच्छिद्यन्त इति परिच्छेदा अंशास्ते च सविभागा अपि भवन्त्यतो परिच्छेद विशेष्यन्ते अविभागाश्च ते परिच्छेदाश्चेत्यविभागपरिच्छेदाः, निरंशा अंशा इत्यर्थः, ते च ज्ञानावरणीयस्य कर्मणोऽनन्ताः, एकैकजीवकथं?, ज्ञानावरणीयं यावतोज्ञानस्याविभागान् भेदानावृणोति तावन्त एवं तस्याविभागपरिच्छेदाः, दलिकापेक्षया वाऽनन्त प्रदेशावेष्ट नादिप्रश्नाः। तत्परमाणुरूपाः, 28 अविभागपलिच्छेदेहिं ति तत्परमाणुभिः, आवेढिए परिवेढिए त्ति, आवेष्टितपरिवेष्टितोऽत्यन्तं परिवेष्टित | सूत्रम् 360 ज्ञानावरणीयाइत्यर्थः, आवेष्ट्य परिवेष्टित इति वा सिय नो आवेढियपरिवेढिए त्ति केवलिनं प्रतीत्य तस्य क्षीणज्ञानावरणत्वेन तत्प्रदेशस्य दिप्रत्येकानां ज्ञानावरणीयाविभागपलिच्छेदैरावेष्टनपरिवेष्टनाभावादिति।२९ मणूसस्स जहा जीवस्स त्ति सिय आवेढिये त्यादिवाच्यमित्यर्थः, प्रत्येकैः सह सम्बन्धमनुष्यापेक्षयाऽऽवेष्टितपरिवेष्टितत्वस्य तदितरस्य चसम्भवात् / 30 एवं दर्शनावरणीयमोहनीयान्तरायेष्वपि वाच्यम्, वेदनीया |प्रश्राः / युष्कनामगोत्रेषु पुनर्जीवपद एव भजनावाच्या सिद्धापेक्षया, मनुष्यपदे तु नासौ, तत्र वेदनीयादीनां भावादित्येतदेवाह, नवरं. // 708 // वेयणिज्जस्से त्यादि॥ 359 // अथ ज्ञानावरणं शेषैः सह चिन्त्यते 31 जस्स णं भंते! नाणावरणिज्जं तस्स दरिसणावरणिज्जं जस्स दंसणाव० तस्स नाणाव.?, गोयमा! जस्स णं नाणाव. तस्स