SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 707 // M5, यदा तु तेषामेकः केवल एव स्थितो द्वौच भेदेन द्रव्यान्तरेण संबद्धौ तदा दव्वं च दव्वदेसा यत्ति 6, यदा पुनस्तेषां द्वौ भेदेन ८शतके स्थितावेकश्च द्रव्यान्तरेण संबद्धस्तदा दव्वाई च दव्वदेसे य त्ति 7, अष्टमविकल्पस्तु न संभवति, उभयत्र त्रिषु प्रदेशेषु / उद्देशक: 10 देशाऽऽराधनाबहुवचनाभावात्, 20-21 प्रदेशचतुष्टयादौ त्वष्टमोऽपि संभवति, उभयत्रापि बहुवचनसद्भावादिति // 357 // द्यधिकारः। / 22 अनन्तरं परमाण्वादिवक्तव्यतोक्ता, परमाण्वादयश्च लोकाकाशप्रदेशावगाहिनो भवन्तीति तद्वक्तव्यतामाह केवइया ण सूत्रम् 359 नै०आदीनामित्यादि, असंखेज्जत्ति यस्मादसङ्खयेयप्रदेशिको लोकस्तस्मात्तस्य प्रदेशा असङ्खयेया इति // 23 प्रदेशाधिकारादेवेदमाह, मष्टकर्मतद विभागएगमेगस्से त्यादि, एकैकस्य जीवस्य तावन्तः प्रदेशा यावन्तो लोककाशस्य, कथं?, यस्माजीवः केवलिसमुद्धातकाले सर्व परिच्छेद लोकाकाशं व्याप्यावतिष्ठति तस्माल्लोकाकाशप्रदेशप्रमाणास्त इति // 358 // जीवप्रदेशाश्च प्रायः कर्मप्रकृतिभिरनुगता एकैकजीव प्रदेशावेष्टइति तद्वक्तव्यतामभिधातुमाह नादिप्रश्नाः। 24 कति (कइविहा) णं भंते! कम्मपगडीओ पण्णत्ताओ?, गोयमा! अट्ठ कम्मपगडीओ प०, तंजहा- नाणावरणिज्नं जाव अंतराइयं, 25 नेरइयाणं भंते! कइ कम्मप० प०?, गोयमा! अट्ठ, एवं सव्वजीवाणं अट्ठ कम्मप० ठावेयव्वाओ जाव वेमाणियाणं / 26 नाणावरणिज्जस्स णं भंते! कम्मस्स केवतिया अविभागपलिच्छेदा प०?, गोयमा! अणंता अविभागपलि०प०, 27 नेर० भंते! णाणावरणिज्जस्स कम्मस्स के० अविभागपलि०प०?, गोयमा! अणंता अविभागपलि०प०, एवं सव्वजीवाणंजाव वेमा० पुच्छा, गोयमा! अणंता अविभागपलि०प०, एवं जहा णाणावरणिजस्स अविभागपलि. भणिया तहा अट्ठण्हवि कम्मपगडीणं भा० जाव वेमा०। अंतराइयस्स / 28 एगमेगस्स णं भंते! जीवस्स एगमेगे जीवपएसे णाणावरणिज्जस्स कम्मस्स केवइएहिं अविभागपलिच्छेदेहिं आवेढिए परिवेढिए सिया?, गोयमा! सिय आवेढियपरिवेढिए सिय नो आवेढि०, जइ आवेढियपरिवेढिए // 707 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy