________________ 8 शतके श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-२ // 703 // भवग्गहणेहिं सिझंति जाव अंतं करेंति?, गोयमा! अत्थे. दोच्चेणं भवग्गहणेणं सिज्झइ जाव अंतं करेंति तच्चं पुण भवग्गहणं नाइक्कमइ, 12 मज्झिमियंणंभंते! दंसणाराहणं आराहेत्ता एवं चेव, एवं मज्झिमियं चरित्ताराहणंपि।१३ जहन्नियन्नं भंते! नाणाराहणं आराहेत्ता कतिहिं भवग्गहणेहिं सिझंति जाव अंतं करेंति?, गोयमा! अत्थे० तच्चेणं भवग्गहणेणं सिज्झइ जाव अंतं करेइ सत्तट्ठभवग्गहणाई पुण नाइक्कमइ, एवं दंसणाराहणंपि, एवं चरित्ताराहणंपि।।सूत्रम् 355 // 2 कतिविहा ण मित्यादि, आराहण त्ति, आराधना निरतिचारतयाऽनुपालना, तत्र ज्ञानं पञ्चप्रकारं श्रुतं वा तस्याराधनाकालाधुपचारकरणं दर्शनं सम्यक्त्वं तस्याराधना निश्शङ्कितत्वादितदाचारानुपालनम्, चारित्रं सामायिकादि तदाराधनानिरतिचारता, 3 उक्कोसिय त्ति, उत्कर्षा ज्ञानाराधना ज्ञानकृत्यानुष्ठानेषु प्रकृष्टप्रयत्नता मज्झिम त्ति तेष्वेव मध्यमप्रयत्नता जहन्न त्ति तेष्वेवाल्पतमप्रयत्नता। 4 एवं दर्शनाराधना चारित्राराधनाचेति // 5 अथोक्ताऽऽराधनाभेदानामेव परस्परोपनिबन्धमभिधातुमाह जस्स ण मित्यादि, अजहन्नुक्कोसा वत्ति जघन्या चासावुत्कर्षाच, उत्कृष्टा जघन्योत्कर्षातन्निषेधादजघन्योत्कर्षा मध्यमेत्यर्थः, उत्कृष्टज्ञानाराधनावतो ह्याद्ये द्वे दर्शनाराधने भवतोन पुनस्तृतीया, तथास्वभावत्वात्तस्येति / जस्स पुणे त्यादि, उत्कृष्टदर्शनाराधनावतो हि ज्ञानं प्रति त्रिप्रकारस्यापि प्रयत्नस्य सम्भवोऽस्तीति त्रिप्रकाराऽपि तदाराधना भजनया भवतीति। उत्कृष्टज्ञानचारित्राराधनासंयोगसूत्रे तूत्तरम्, यस्योत्कृष्टा ज्ञानाराधना तस्य चारित्राराधनोत्कृष्टा मध्यमावास्यात्, उत्कृष्टज्ञानाराधनावतो हि चारित्रं प्रति नाल्पतमप्रयत्नता स्यात्तत्स्वभावात्तस्येति, उत्कृष्टचारित्राराधनावतस्तु ज्ञानं प्रति प्रयत्नत्रयमपि भजनया स्यात्, एतदेवातिदेशत आह जहा उक्कोसिये त्यादि, 7 उत्कृष्टदर्शनचारित्राराधना संयोगसूत्रे तूत्तरम्, जस्स उक्कोसिया दंसणाराहणे त्यादि, यस्योत्कृष्टा दर्शनाराधना तस्य चारित्राराधना त्रिविधाऽपि भजनया स्यात्, उत्कृष्टदर्शनाराधना उद्देशक: 10 देशाऽऽराधनाघधिकारः। सूत्रम् 355 ज्ञानदर्शनचारित्राराधना तत्प्रकार | तेषामुत्कृष्टा दीनां परस्पर | संबन्ध तेषाचाराधकानां सिद्धिगमनप्रश्नाः /