________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 702 // सव्वाराहए त्ति सर्वं त्रिप्रकारमपि मोक्षमार्गमाराधयतीत्यर्थः, श्रुतशब्देन ज्ञानदर्शनयोः सङ्गहीतत्वात्, न हि मिथ्यादृष्टिर्विज्ञातधर्मा तत्त्वतो भवतीति, एतेन समुदितयोःशीलश्रुतयोः श्रेयस्त्वमुक्तमिति सव्वाराहए इत्युक्तम् // ३५४॥अथाराधनामेव भेदत आह 2 कतिविहाणं भंते! आराहणा पण्णत्ता?, गोयमा! तिविहा आराहणाप०, तंजहा- नाणाराहणा दंसणाराहणा चरित्ताराहणा। ३णाणाराहणाणं भंते! कतिविहा प०?, गोयमा! तिविहा प०, तंजहा- उक्कोसिया मज्झिमा जहन्ना / 4 दंसणाराहणाणं भंते!, एवं चेव तिविहावि / एवं चरित्ताराहणावि॥५जस्सणं भंते! उक्कोसिया णाणाराहणा तस्स उक्को० दंसणा० जस्स उक्को० दंसणाराहणा तस्स उक्को० णाणा०?,गोयमा! जस्स उक्को० णाणा० तस्सदसणाराहणा उक्को० वा अजहन्नउक्को० वा, जस्स पुण उक्को० सणाराहणा तस्स नाणा० उक्कोसा वा जहन्ना वा अजहन्नमणुक्कोसा वा। 6 जस्स णं भंते! उक्को० णाणाराहणा तस्स उक्तो० चरित्ताराहणा जस्सुक्को० चरित्ता तस्सुक्तो० णाणाराहणा?, जहा उक्को० णाणा० य दंसणा० य भणिया तहा उक्को० नाणाराहणा य चरित्ता य भाणियव्वा / 7 जस्स णं भंते! उक्को दंसणाराहणा तस्सुक्को० चरित्ता० जस्सुक्को० चरित्ता० तस्सुक्को० दंसणा०?, गोयमा! जस्स उक्को दंसणाराहणा तस्स चरित्ता० उक्कोसा वा जहन्ना वा अजहन्नमणुकोसा वा जस्स पुण उक्को० चरित्ताराहणा तस्स दंसणा० नियमा उक्कोसा // 8 उक्कोसियंणं भंते! णाणाराहणं आराहेत्ता कतिहिं भवग्गहणेहिं सिझंति जाव अंतं करेंति?, गोयमा! अत्थेगइए तेणेव भवग्गहणेणं सिझंति जाव अंतं करेंति अत्थेगतिए दोच्चेणं भवग्गहणेणं सिझंति जाव अंतं करेंति, अत्थे कप्पोवएसुवा कप्पातीएसु वा उववजंति, 9 उक्कोसियंणं भंते! दंसणाराहणं आराहेत्ता कतिहिं भवग्गहणेहिं, एवं चेव, 10 उक्कोसियण्णं भंते! चरित्ताराहणं आराहेत्ता, एवं चेव, नवरं अत्थे कप्पातीयएसु उववज्जंति / 11 मज्झिमियं णं भंते! णाणाराहणं आराहेत्ता कतिहिं 8 शतके उद्देशकः 10 देशाऽऽराधनाद्यधिकारः। सूत्रम् 355 ज्ञानदर्शनचारित्राराधना तत्प्रकार तेषामुत्कृष्टादीनां परस्पर संबन्ध तेषाचाराधकानां सिद्धिगमनप्रश्नाः / // 702 //