SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ / / 698 // देवादयश्च वैग्रहिका इति // 21 // तव्वज्जा सव्वजिया अबंधया ते हवंतऽणंतगुणा / थोवा अबन्धया तेयगस्स संसारमुक्का जे॥२२॥ 8 शतके सेसा य देसबंधा तव्वज्जा ते हवंतऽणंतगुणा / / एवं कम्मगभेयावि नवरिणाणत्तमाउम्मि॥२३॥ (तच्चायुर्नानात्वमेवम्-) थोवा आउयबंधा उद्देशकः 9 प्रयोगबन्धासंखेज्जगुणा अबंधया होंति। तेयाकम्माणं सव्वबंधगा नत्थ ऽणाइत्ता // 24 // तद्वर्जा आहारकबन्धवर्जाः सर्वजीवा अबन्धका घधिकारः। इत्याहारकाबन्धस्वरूपमुक्तम्, ते च पूर्वेभ्योऽन्तगुणा भवन्ति // २२-२४॥अस्संखेज्जगुणा आउगस्स किमबंधगा न भन्नति? सूत्रम् 353 औदारिकाजम्हा असंखभागो उव्वट्टइ एगसमएणं // 25 // सङ्ख्यातगुणा आयुष्काबन्धका इति यदुक्तं तत्र प्रश्नयन्नाह- एकोऽसङ्ख्यभागो दिदेशादि बन्धकनिगोदजीवानां सर्वदोद्वर्त्तते, स च बद्धायुषामेव, तदन्येषामुद्वर्तनाऽभावात्, तेभ्यश्च ये शेषास्तेऽबद्धायुषः, ते च तदपेक्षयाऽ जीवाल्पसङ्ख्यातगुणा एवेत्येवमसङ्ख्यगुणा आयुष्काबन्धकाः स्युरिति, // 25 // भन्नइ एगसमइओकालो उव्वट्टणाइ जीवाणं। बंधणकालो बहुत्व प्रश्नाः / पुण आउगस्स अंतोमुहत्तो उ॥ 26 // जीवाण ठिईकाले आउयबंधद्धभाइए लद्धं / एवइभागे आउस्स बंधया सेसजीवाणं॥२७॥ अत्रोच्यते, निगोदजीवभवकालापेक्षया तेषामायुर्बन्धकालः सङ्ख्यातभागवृत्तिरित्यबन्धकाः सङ्ख्यातगुणा एव // एतदेव भाव्यते-निगोदजीवानां स्थितिकालोऽन्तर्मुहूर्तमानः, सच कल्पनया समयलक्षम्, तत्राऽऽयुर्बन्धाद्धयाऽऽयुर्बन्धकालेनान्त-1 मुहूर्त्तमानेनैव कल्पनया समयसहस्रलक्षणेन भाजिते सति यल्लब्धं कल्पनया शतरूपम्, एतावति भागे वर्त्तन्त आयुर्बन्धकाः सेसजीवाणं ति शेषजीवानां तदबन्धकानामित्यर्थः, तत्र किल लक्षापेक्षया शतं सङ्खयेयतमो भागोऽतो बन्धकेभ्योऽबन्धकाः सङ्खयेयगुणा भवन्तीति // 26-27 // जं संखेज्जतिभागो ठिइकालस्साउबंधकालो उ। तम्हाऽसंखगुणा से अबंधया बंधएहितो॥ 28 // एतदेव भाव्यते-॥ २८॥('से'त्ति आयुषः) संजोगप्पाबहुयं आहारगसव्वबंधगा थोवा। तस्सेव देसबंधा संखगुणा ते या पुवुत्ता // 29 // तत्तो वेउब्वियसव्वबंधगा दरिसिया असंखगुणा। जमसंखा देवाई उववज्जंतेगसमएणं // 30 // तस्सेव देसबंधा
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy