________________ भाग-२ // 696 // बन्धक बहुत्व|प्रश्नाः / श्रीभगवत्यङ्ग द्विवक्राभिधानतृतीयगत्योत्पद्यमानानां त्रिभागभूतो भवति, तृतीयसमयभावित्वात्तस्य, एवं च त्रयः सर्वबन्धकानां राशयः 8 शतके श्रीअभय त्रय एव चाबन्धकानां समयभेदेन राशिभेदादिति, एवं च ते राशिप्रमाणतस्तुल्या यद्यपि भवन्ति तथाऽपि सङ्ख्याप्रमाणतो उद्देशकः९ वृत्तियुतम् प्रयोगबन्धाधिका अबन्धका भवन्ति // 4-5-6 // जे एगसमइया ते एगनिगोदंमि छद्दिसिं एंति। दुसमइया तिपयरिया तिसमईया सेसलोगाओ॥ धधिकारः। सूत्रम् 353 ७॥ते चैवम्- य एकसमयिका ऋजुगत्योत्पद्यामनका इत्यर्थः त एकस्मिन्निगोदे साधारणशरीरे लोकमध्यस्थिते षड्भ्योल औदारिकादिग्भ्योऽनुश्रेण्याऽऽगच्छन्ति, ये पुनिसिमयिका एकवक्रगत्योत्पद्यमाना इत्यर्थः ते त्रिप्रतरिकाः प्रतरत्रयादागच्छन्ति, विदिशो दिदेशादिवक्रेणाऽऽगमनात्, प्रतरश्च वक्ष्यमाणस्वरूपः, ये पुनस्त्रिसमयिकाः-समयत्रयेण वक्रद्वयेन चोत्पद्यमानकास्ते शेषलोकात |जीवाल्पप्रतरत्रयातिरिक्तलोकादागच्छन्तीति ॥७॥तिरियाययं चउद्दिसि पयरमसंखप्पएसबाहल्लं / उड्डं पुव्वावरदाहिणुत्तरायया य दो पयरा॥ ८॥प्रतरप्ररूपणायाह-लोकमध्यगतैकनिगोदमधिकृत्य तिर्यगायतश्चतसृषु दिक्षु प्रतरः कल्प्यते, असङ्खयेयप्रदेशबाहल्यो विवक्षितनिगोदोत्पादकालोचितावगाहनाबाहल्य इत्यर्थः तन्मात्रबाहल्यावेव, उड्डे ति, ऊधिोलोकान्तगतौ पूर्वापरायतो दक्षिणोत्तरायतश्चेति द्वौ प्रतराविति // 8 // जे तिपयरिया ते छद्दिसिएहितो भवंतऽसंखगुणा। सेसावि असंखगुणा खेत्तासंखेजगुणियत्ता॥ 9 // अथाधिकृतमल्पबहुत्वमुच्यते- ये जीवास्त्रिप्रतरिका एकवक्रया गत्योत्पत्तिमन्तस्ते षड्दिग्भ्यः, ऋजुगत्या षड्भ्यो दिग्भ्यः सकाशाद्भवन्त्यसञ्जयगुणाः, शेषा अपि ये त्रिसमयिकाः शेषलोकादागतास्तेऽप्यसङ्खयेयगुणा भवन्ति, कुतः?, क्षेत्रासङ्कायगुणितत्वाद्, यतः षड्दिक्क्षेत्रात्रिप्रतरमसङ्खयेयगुणम्, ततोऽपिशेषलोक इति // 9 // एवं विसेसअहिया अबंधया 2 सव्वबंधएहितो। तिसमइयविग्गहं पुण पडुच्च सुत्तं इमं होइ॥१०॥ततः किम्?, इत्याह- वक्रद्वयमाश्रित्येदं सूत्रमित्यर्थः॥१०॥ चउसमयविग्णहं पुण संखेज्जगुणा अबंधगा होंति / एएसिं निदरिसणं ठवणारासीहिं वोच्छामि // 11 // पढमो होइ सहस्संदुसमइया दोवि // 696 //