SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 693 // बन्धक बहुत्वप्रश्नाः / तत्रच तेयगस्स कम्मगस्स जहेवे त्यादि, यथौदारिकशरीरसर्वबन्धकस्य तैजसकार्मणयोर्देशबन्धकत्वमुक्तमेवं वैक्रियशरीर-8 8 शतके सर्वबन्धकस्यापि तयोर्देशबन्धकत्वं वाच्यमिति भावः। 101-102 वैक्रियदेशबन्धदण्डक आहारकस्य सर्वबन्धदण्डको उद्देशकः 9 प्रयोगबन्धादेशबन्धदण्डकश्च सुगम एव / 104 तैजसदेशबन्धकदण्डके तु बंधए वा अबंधए व त्ति तैजसदेशबन्धक औदारिकशरीरस्य घधिकारः। बन्धको वास्यादबन्धकोवा, तत्र विग्रहे वर्तमानोऽबन्धकोऽविग्रहस्थः पुनर्बन्धकः स एवोत्पत्तिक्षेत्रप्राप्तिप्रथमसमयेसर्वबन्धक सूत्रम् 353 औदारिकाद्वितीयादौतु देशबन्धक इति, 107-108 एवं कार्मणशरीरदेशबन्धकदण्डकेऽपिवाच्यमिति // 352 ॥अथौदारिकादिशरीर दिदेशादिदेशबन्धकादीनामल्पत्वादिनिरूपणायाह जीवाल्प११० एएसिणं भंते! सव्वजीवाणं ओरालिय-वेउब्विय-आहारग-तेया-कम्मासरीरगाणं देसबंधगाणंसव्वबंधगाणं अबंधगाण य कयरे 2 जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा जीवा आहारगसरीरस्स सव्वबंधगा 1 तस्स चेव देसबं० संखेज्जगुणा 2 वेउव्वियसरीरस्स सव्व० असंखेज्जगुणा 3 तस्स चेव देसबं० असंखेज्जगुणा 4 तेयाकम्मगाणं दुण्हवि तुल्ला अबं० अणंतगुणा 5 ओरालियसरीरस्स सव्वबं० अणंतगुणा 6 तस्स चेव अबं० विसेसाहिया 7 तस्स चेव देस० असंखेनगुणा 8 तेयाकम्मगाणं देस० विसेसाहिया ९वेउब्वियसरीरस्स अबं० विसेसाहिया 10 आहारगसरीरस्स अब विसेसाहिया 11 / सेवं भंते! 2 // सूत्रम् 353 // अट्ठमसयस्स नवमो उद्देसओसमत्तो॥८-९॥ 110 एएसी त्यादि, तत्र सर्वस्तोका आहारकशरीरस्य सर्वबन्धकाः, यस्मात्ते चतुर्दशपूर्वधरास्तथाविधप्रयोजनवन्त एव भवन्ति, सर्वबन्धकालश्च समयमेवेति, तस्यैव च देशबन्धकाः सङ्खयेयगुणाः, देशबन्धकालस्य बहुत्वात्, वैक्रियशरीरस्य सर्वबन्धका असङ्खयेयगुणाः, तेषां तेभ्योऽसङ्ख्यातगुणत्वात्, तस्यैव च देशबन्धका असङ्खयेयगुणाः, सर्वबन्धाद्धापेक्षया देशबन्धाद्धाया असङ्ख्यातगुणत्वात्, अथवा सर्वबन्धकाः प्रतिपद्यमानकाः देशबन्धकास्तु पूर्वप्रतिपन्नाः, प्रतिपद्यमानकेभ्यश्च
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy