SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 691 // ८शतके उद्देशक:९ प्रयोगबन्धाघधिकारः। विंसवादनमन्यथाप्रतिपन्नस्यान्यथाकरणं तद्रूपो योगो व्यापारस्तेन वा योगः सम्बन्धो विसंवादनयोगस्तन्निषेधादविसंवादनयोगस्तेन, इह च कायर्जुकतादित्रयं वर्तमानकालाश्रयम्, अविसंवादनयोगस्त्वतीतवर्त्तमानलक्षणकालद्वयाश्रय इति // 85 असुभनामकम्मेत्यादि, इह चाशुभनाम नरकगत्यादिकम्॥कम्मासरीरप्पओगबंधेण मित्यादि, कार्मणशरीरप्रयोगबन्धप्रकरणं तैजसशरीरप्रयोगबन्धप्रकरणवन्नेयम्, 93 यस्तु विशेषोऽसावुच्यते सव्वत्थोवा आउयस्य कम्मस्स देसबंधगत्ति, सर्वस्तोकत्वमे औदारिकाषामायुर्बन्धाद्धायाः स्तोकत्वादबन्धाद्धायास्तु बहुगुणत्वात्, तदबन्धकाः सङ्ख्यातगुणाः, नन्वसङ्ख्यातगुणास्तदबन्धकाः दिदेशसर्व बन्ध कस्मानोक्ताः? तदबन्धाद्धाया असङ्ख्यातजीवितानाश्रित्यासङ्ख्यातगुणत्वात्, उच्यते, इदमनन्तकायिकानाश्रित्य सूत्रं तत्र वैक्रियादिचानन्तकायिकाः सङ्गयातजीविता एव, ते चायुष्कस्याबन्धकास्तद्देशबन्धकेभ्यः सङ्खयातगुणा एव भवन्ति, यद्यबन्धकाः | देशसर्व बन्धयोः सिद्धादयस्तन्मध्ये क्षिप्यन्ते तथाऽपि तेभ्यः सङ्ख्यातगुणा एव ते, सिद्धाद्यबन्धकानामनन्तानामप्यनन्तकायिकायुर्बन्धकापेक्षयाऽनन्तभागत्वादिति / ननु यदायुषोऽबन्धकाः सन्तो बन्धका भवन्ति तदा कथं न सर्वबन्धसम्भवस्तेषाम्?, उच्यते,न। संबन्धह्यायुःप्रकृतिरसती सर्वा तैर्निबध्यत औदारिकाशरीरवदिति न सर्वबन्धसम्भव इति // 351 // प्रकारान्तरेणौदारिकादि चिन्तयन्नाह 94 जस्सणंभंते! ओरालियसरीरस्स सव्वबंधे सेणं भंते! वेउव्वियसरीरस्स किं बंधए अबंधए?, गोयमा! नो बंधए अबंधए, 95 आहारगसरीरस्स किं बं० अब?, गोयमा! नो बं० अब०, 96 तेयासरीरस्स किं बं० अब०?, गोयमा! बं० नो अब०, 97 जइबं० किं देसबंधए सव्वबंधए?, गोयमा! देसबं० नो सव्वबं०, 98 कम्मासरीरस्स किंबं० अबं?,जहेव तेयगस्स जाव देसबं० नोसव्वबं०॥ 99 जस्सणंभंते! ओरालियसरीरस्स देस सेणंभंते! वेउव्वियसरीरस्स किंबं० अब?, गोयमा! नो बं० अब०, एवं जहेव सव्वबंधेणं परस्पर प्रश्नाः / // 691
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy