________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 689 // 8 शतके उद्देशक: 9 प्रयोगबन्धाघधिकारः। सूत्रम् 351 पयोगबंधे। ८१तिरिक्खजोणियाउयकम्मासरीरप्पओगपुच्छा, गोयमा! माइल्लियाए नियडिल्लयाए अलियवयणेणं कूडतुलकूडमाणेणं तिरिक्खजोणियकम्मासरीरजावपयोगबंधे। 82 मणुस्सआउयकम्मासरीरपुच्छा, गोयमा! पगइभद्दयाए पगइविणीययाए साणुक्कोसयाए अमच्छरियाए मणुस्साउयकम्मा जावपयोगबंधे। 83 देवाउयकम्मासरीरपुच्छा गोयमा! सरागसंजमेणं संजमासंजमेणं बालतवोकम्मेणं अकामनिज्जराए देवाउयकम्मासरीर जावपयोगबंधे // 84 सुभनामकम्मासरीर पुच्छा गोयमा! कायउज्जुययाए भावुजुययाए भासुजुययाए अविसंवादणजोगेणंसुभनामकम्मासरीर जावप्पयोगबंधे॥८५ असुभनामकम्मासरीरपुच्छा, गोयमा! कायअणुजुययाए भावअणु० भासअणु विसंवायणाजोगेणं असुभनामकम्माजाव पयोगबंधे। 86 उच्चागोयकम्मासरीरपुच्छा, गोयमा! जातिअमदेणं कुलअमदेणं बलअमदेणं रूवअमदेणं तवअमदेणं सुयअमदेणं लाभअमदेणं इस्सरियअमदेणं उच्चागोयकम्मासरीरजावपयोगबंधे, 87 नीयागोयकम्मासरीरपुच्छा, गोयमा! जातिमदेणंकुलमदेणं बलमदेणं जाव इस्सरियमदेणंणीयागोयकम्मासरीरजावपयोगबंधे। 88 अंतराइयकम्मासरीरपुच्छा, गोयमा! दाणंतराएणं लाभंतराएणं भोगंतराएणं उवभोगंतराएणं वीरियंतराएणं अंतराइयकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं अंतराइयकम्मासरीरप्पयोगबंधे।। ८९णाणावरणिज्जकम्मास० णं भंते! किं देसबंधे सव्वबंधे?, गोयमा! देस० णो सव्व०, एवं जाव अंतराइयकम्मा० / 90 णाणावरणिज्नकम्मासणं भंते! कालओ केवच्चिरं होइ?, गोयमा! णाणा दुविहे प०, तंजहा- अणाइ(दी)ए (सपज्जवसिए अणाइए अपज्जवसिए वा) एवं जहा तेयगस्ससंचिट्ठणा तहेव एवंजाव अंतराइयकम्मस्स / ९१णाणावरणिज्जकम्मासरीरप्पयोगबंधंतरेणं भंते! का०के० होइ?, गोयमा! अणाइयस्स एवं जहा तेयगसरीरस्स (72) अंतरं तहेव एवं जाव अंतराइयस्स / 92 एएसिणं भंते! जीवाणं नाणावरणिज्जस्स कम्मस्स देसबंधगाणं अबंधगाण य कयरे 2 जाव अप्पबहुगंजहा तेयगस्स(७३), एवं आउयवज्जंजाव अंतराइयस्स। 93 आउयस्स (आउय) कार्मणशरीरप्रयोगबन्ध तदष्टभेद, अष्टानां कर्मोदय देशसर्वबन्धकालान्तराल्पबहुत्वादि प्रश्रा: // 689 //