SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-२ // 688 // कानामल्पत्वादिनिरूपणायाह एएसी त्यादि, तत्र सर्वस्तोकास्तैजसशरीरस्याबन्धकाः सिद्धानामेव तदबन्धकत्वात्, देशबन्धकास्त्वनन्तगुणास्तद्देशबन्धकानां सकलसंसारिणां सिद्धेभ्योऽनन्तगुणत्वादिति // 350 // अथ कार्मणशरीरप्रयोगबन्धमधिकृत्याह 74 कम्मासरीरप्पयोगबंधेणं भंते! कतिविहे पण्णत्ते?, गोयमा! अट्ठविहे प०, तंजहा-नाणावरणिज्जकम्मास जाव अंतराइयकम्मास०। 75 णाणावरणिज्जकम्मास० णं भंते! कस्स कम्मस्स उदएणं?, गोयमा! नाणपडिणीययाए णाणणिण्हवणयाए णाणंतराएणं णाणप्पदोसेणं णाणच्चसादणाए णाणविसंवादणाजोगेणं णाणावरणिज्जकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं णाणावरणिज्जकम्मास०।७६ दरिसणावरणिज्जकम्मास० णं भंते! कस्स कम्मस्स उदएणं?, गोयमा! दंसणपडिणीययाए एवं जहा णाणावरणिज्ज़नवरं दंसणनाम (म) घेत्तव्वंजावदंसणविसंवादणाजोगेणंदरिसणावरणिजकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं जावप्पओगबंधे। 77 सायावेयणिज्जकम्मासरीरप्पयोगबन्धे णं भंते! कस्स कम्मस्स उदएणं?, गोयमा! पाणाणुकंपयाए भूयाणुकंपयाए एवंजहासत्तमसए दसमो(दुस्समाउ)द्देसए (श०७३०६)जाव अपरियावणयाए सायावेयणिज्जकम्मासरीरप्पयोगनामाए कम्मस्स उदएणंसायावेयणिज्जकम्मा जाव बंधे। 78 अस्सायावेयणिजपुच्छा, गोयमा! परदुक्खणयाए परसोयणयाए जहा सत्तमसए दसमो(दुस्समाउ)द्देसए (श०७३०६ सू०१६)जाव परियावणयाए अस्सायावेयणिज्जकम्मा जाव पयोगबंधे / 79 मोहणिज्जकम्मासरीरप्पयोग पुच्छा, गोयमा! तिव्वकोहयाए तिव्वमाणयाए तिव्वमायाए तिव्वलोभाए तिव्वदंसणमोहणिज्जयाए तिव्वचरित्तमोहणिज्जयाए मोहणिज्जकम्मासरीरजावपयोगबंधे। 80 नेरइयाउयकम्मासरीर(प्पयोगबंधेणं भंते!) पुच्छा, गोयमा! महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदियवहेणं नेरइयाउयकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं नेरइयाउयकम्मासरीरजाव 8 शतके | उद्देशक:९ प्रयोगबन्धाघधिकारः। सूत्रम् 351 कार्मणशरीरप्रयोगबन्ध तदष्टभेद, अष्टानां कर्मोदय देशसर्वबन्धकालान्तराल्पबहुत्वादिप्रश्नाः / 8 // 688 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy