SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 687 // इति // 349 // अथ तैजसशरीरप्रयोगबन्धमधिकृत्याह 67 तेयासरीरप्पयोगबंधे णं भंते! कतिविहे पण्णत्ते?, गोयमा पंचविहे प०, तंजहा- एगिंदियतेयासरीरप्पयोगबंधे बेइंदिय० तेइंदिय० जाव पंचिंदियतेयासरीरप्पयोगबंधे। 68 एगिदियतेयास० णं भंते! कइविहे प०?, एवं एएणं अभिलावेणं भेदो जहा ओगाहणसंठाणे (प्रज्ञा०पद 2150 426-1) जाव पज्जत्तसव्वट्ठसिद्ध-अणुत्तरोववाइय-कप्पातीय-वेमाणिय-देवपंचिंदियतेयासरीरप्पयोगबंधेय अपज्जत्तसव्वट्ठसिद्धअणुत्तरोववाइयजाव० बंधेय।६९ तेयासरीरप्पयोगबंधेणंभंते! कस्स कम्मस्स उदएणं?, गोयमा! वीरियसजोगसद्दव्वयाए जाव आउयंच पडुच्च तेयासरीरप्पयोगनामाए कम्मस्स उदएणं तेयासरीरप्पयोगबंधे।७० तेयासरीरप्पयोगबंधे णं भंते! किं देसबंधे सव्वबंधे?, गोयमा! देसबं० नो सव्वबं०॥७१ तेयासरीर० णं भंते! कालओ केवचि(च्चि)रं होइ?, गोयमा! दुविहे प०, तंजहा- अणाइए वा अपज्जवसिए अणाइए वा सपज्जवसिए। 72 तेयासरीरप्पयोगबंधंतरे णं भंते! का०के० होइ?, गोयमा! अणाइयस्स अपज्जवसियस्स नत्थि अंतरं, अणाइयस्ससपज्जवसियस्स नत्थि अतंरं / / ७३एएसिणंभंते! जीवाणं तेयासरीरस्स देसबंधगाणं अबंधगाण य कयरे 2 जाव विसेसाहिया वा?,गोयमा! सव्वत्थोवा जीवा तेयासरीरस्स अबंधगा देसबंधगा अणंतगुणा ४॥सूत्रम् 350 // 67 तेये त्यादि, 70 नो सव्वबंधे त्ति तैजसशरीरस्यानादित्वान्न सर्वबन्धोऽस्ति, तस्य प्रथमतः पुद्गलोपादानरूपत्वादिति। अणाइए वा अपज्जवसिए इत्यादि, तत्रायं तैजसशरीरबन्धोऽनादिरपर्यवसितोऽभव्यानामनादिः सपर्यवसितस्तुभव्यानामिति 71 अथ तैजसशरीरप्रयोगबन्धस्यैवान्तरनिरूपणायाह तेये त्यादि, 72 अणाइयस्से त्यादि, यस्मात्संसारस्थो जीवस्तैजसशरीरबन्धेन द्वयरूपेणापि सदाऽविनिर्मुक्त एव भवति तस्माद्यरूपस्याप्यस्य नास्त्यन्तरमिति // 73 अथ तैजसशरीरदेशबन्धकाबन्ध 8 शतके उद्देशक:९ प्रयोगबन्धाघधिकारः। सूत्रम् 350 तैजसशरीरप्रयोगबन्ध|स्यैकेन्द्रियादिभेदप्रश्नाः। कर्मोदयदेशसर्वबन्धकालान्तरादिप्रश्नाः। // 687 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy