________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-२ // 679 // वाउकाइयाणं / असुरकुमारनागकुमार० जाव अणुत्तरोववाइयाणंजहा नेरइयाणंनवरंजस्सजा ठिईसाभाणियव्वाजाव अणुत्तरो० सव्व० एवं समयं देस. जह• एक्कतीसं सागरोवमाई तिसमऊणाई उक्को तेत्तीसं सागरोवमाई समऊणाई॥ 51 वेउव्वियसरीरप्पयोगबंधंतरे (1) णं भंते! कालओ के होइ?, गोयमा! सव्वबंधतरं जह० एक्कं समयं उक्को० अणंतं कालं अणंताओ जाव आवलियाए असंखेचइ भागो, एवं देसबंधंतरंपि॥५२ वाउकाइयवेउब्वियसरीरपुच्छा, गोयमा! सव्वबं० जह० अंतोमुहत्तं उक्को. पलिओवमस्स असंखेजइभागं, एवं देसबं०पि॥५३ तिरिक्खजोणियपंचिंदियवेउव्वियसरीरप्पयोगबंधतरंपुच्छा, गोयमा! सव्वबं० जह अंतोमुहत्तं उक्को पुव्वकोडीपुहुत्तं, एवं देसबंधतरंपि, मणूसस्स(णुस्साण)वि॥ 54 जीवस्स णं भंते! वाउकाइयत्ते नोवाउकाइयत्ते पुणरविवाउकाइयत्ते वाउकाइयएगिंदिय० वेउव्वियपुच्छा, गोयमा! सव्वबं० जह• अंतोमुहुत्तं उक्को० अणंतं कालं वणस्सइकालो, एवं देसबंपि॥५५ जीवस्सणंभंते! रयणप्पभापुढविनेरइयत्ते णोरयणप्पभापुढवि० पुच्छा, गोयमा! सव्वबंधंतरं जह दस वाससहस्साइं अंतोमुत्तममहियाई उक्को० वणस्सइकालो, देसबं० जह• अंतोमुहत्तं 0 उक्को० अणंतं कालं वणस्सइकालो,0एवंजाव अहेसत्तमाए, नवरंजा जस्स ठितीजहन्निया सासव्वबं०(२)जह• अंतोमुत्तमब्भहिया कायव्वा, सेसं तंचेव, पंचिंदियतिरिक्खजोणियमणुस्साण य जहा वाउक्काइयाणं। असुरकुमारनागकुमार जावसहस्सारदेवाणं एएसिंजहा रयण(प्पभगाणं)प्पभापुढविनेरइयाणं नवरंसव्वबंधंतरेजस्सजा ठिती जहन्निया सा अंतोमुत्तमन्महिया कायव्वा, सेसंतंचेव।। 56 जीवस्स णंभंते! आणयदेवत्ते नोआणयपुच्छा, गोयमा! सव्वबं० जहन्नेणं अट्ठारस सागरोवमाईवासपुहुत्तमब्भहियाई उक्को. अणंतं कालं वणस्सइकालो, देसबं० जह० वासपुहुत्तं उक्को० अणंतं कालं वणस्सइकालो, एवं जाव अचुए (या) नवरं जस्स जा ठिती सा सव्वबं० जह० वासपुहुत्तमन्भहिया कायव्वा सेसं तं चेव / 57 गेवेजकप्पातीयपुच्छा, गोयमा! सव्वबं० जह० बावीसं 8 शतके उद्देशक:९ प्रयोगबन्धाघधिकारः। सूत्रम् 349 नैरयिकादीनां वैक्रियशरीरप्रयोगबन्धस्यकर्म, देशबन्धादिकालान्तरादि अल्पबहुत्वादिप्रश्नाः। // 679 //